________________
वास्तुप्रकरणम् पूतनुमयुतं पूर्व(4)प्रवयमम्मरसान्वितम् । वर्षणि)जानां मही प्रोक्ता सर्वसिद्धिकरं शुभम् ॥१३॥ चतुरंश(शे) विशाले तु चांशमाशा(तथांशा)धिकमायतम् । वटवृक्षयुतं कृष्णवर्ण च कटुकारसम् ॥ १४॥ वस्तु तत्पूर्वके निम्नं शूद्राणां तु शुभप्रदम् । तदुकं चोभयं मुख्य मध्यमं चेति कथ्यते ।। १५ ।। मुख्य(ख्या) भूमिरिति ख्यातं वस्त्वादीनि (स्त्वन्तर)चतुःसमम् । वस्तुभेदमिति प्रोक्तं द्विजात्यादिषु वर्णयेत् ॥ १६ ॥ सर्व योग्य द्विजातीनां सुराणां च विशेषतः । मूपानां तद्विशां शूदैः(द्राणां) प्रागुक्तक्रमता भवेत् ।। १७ ।।
इति मानसारे वास्तुशास्त्रे वास्तुप्रकरणं नाम तृतीयोऽध्यायः।