________________
मानसारे
[अध्यायः
वास्तुप्रकरणम्
तैव(ति)लाश्च नराश्चैव यस्मिन्यस्मिन् परिस्थि(ष्टि)वाः । तद्वस्तु सु(सू)रिभिः प्रोक्ता(क) तथा वै वक्ष्यतेऽधुना ॥१॥ धरा हादि यानं च पर्यङ्कादि चतुर्विधम् । धरा प्रधानवस्तु स्यात्तत्तजातिषु सर्वशः ॥२॥ विमानादीनि वास्तूनि वस्तुतं(स) वस्तुसंश्रयात् । वान्येव वस्तुरे (चै)वेति कथितं वस्तुविधैः ॥ ३ ॥ प्रासादमण्डपं चैव सभाशालाप्रपा(पास्)तथा। [भ] रणमिति चैतानि हर्म्यमुक्तं पुरातनैः ॥ ४ ॥ मादिकं स्यन्दनं शिल्पि[न] शिविका च रथं तथा। सर्वैर् (सर्व) यानमिति ख्यातं शयनं वक्ष्यते तथा ॥ ५॥ पञ्च(ज)रं मञ्चली मञ्च काकाष्टं फलकासनम् । तथैव बालपर्यई पर्यङ्कमिति कथ्यते ॥६॥ प्रोक्तं चतुर्विधं चैवमधिकार धरादिभिः(दि च)। प्राधारमपि भूतानामादित्याश्च(ज) जायते मही ॥ ७॥ पाकारवर्णगन्धैः(न्धान) च रूपशब्दरसा(स)स्पृशः । एतान् परीक्ष्य क्रमशः सा भूमि(र) माननिश्चया ॥८॥ यासी भूमिरसौ(रेभिर्) ग्राह्या द्विजातीनां पृथक् पृथक् । वद्वस्तु चतुर च शुक्लवर्णन संयुतम् ॥६॥ उदुम्बरवरोर्यु(रुणा यु)कमुत्तरप्रवणं तथा । माधुर्य च कषायं च ब्राह्मणानां शुभप्रदम ॥ १०॥ विस्तारो(रा)ष्टसमाधिक्यं रक्तवर्णेन संयुतम् । पूर्वप्रवणमातिक्तमश्वत्थद्मसंयुतम् ॥ ११ ॥ विस्तीर्ण भूभृतां योग्यं महि(ही) सम्पत्प्रदा भवेत् । विस्तारे(रस्य) तु षडंशेन मा(ना)धिकायाम(मं) पीतयुत् ॥ १२ ॥