________________
४४० ]
तस्मात् सर्व प्रयत्न न सर्वदोष समाहरेत् अधिष्ठानादयेश त्रिविशत् भागविभाजिते द्विभागं प्रथमेात्सेधं गुणभागं उपानक्रम् जातिषडांशकं वा कुमुदं तु शरांशक्रम्
अय गोपुरलक्षणं कथ्यते
॥ श्रोः ॥
मानसारे
अथ वक्ष्ये विशेषेण गोपूराणां तु लक्षणम् द्वारशोभा द्वारशाला द्वारप्रासादवत् गुरु | ''वास्तूनां प्रासादमूलफेर कम् आयादिशुद्धिसन्माणां यदायुक्तिशिल्पिबुद्धिमान एकादिभानुभूयान्तं तु गमात् प्रशस्यते । विस्तारे त्रिविधिप्रोक्तं उत्सेधं तरुच्यते विस्तारासार्थ यातुनं पातुनं द्विगुणं तु वा । द्विगुणापातमातिथ्यं सार्ध त्रिबहुभूमि के अन्त रादि शिवां तथा
अन्तरं मण्डशालादि द्वारशोभा प्रकल्पयेत् मूलप्रासादविस्तारं एकाधं द्वित्रिमागया । तत् संख्या द्वारशोभां तु विस्तारं तत् प्रकल्पयेत विस्तारे च विधि प्रोक्तं प्रयमेकं द्विभागया विस्तारात् पन्तिनन्दांशां प्रायमरुद्रांशकं भवेत् । द्वाराश्चेतं युगभागं तु एकांशं मे उपपीठकम् शिवांशं अधिष्ठानकैौश्च द्वयांशं चरणेादयम् शक्तिविंशत्रिभाग विभाषि (जि) ते द्विभागं प्रथम श्वेतं गुणभागं उपानकम् गजगतिषडंशकं श्चाद्वे कुमुदच शंशकम् पकांशं वाश्चाद्वे द्वयंशकं कण्टकेोदयं एकांशपाशनं श्चाद्वे महापदद्वयंशकम् एकांश उर्ध्व पेश्च प्रधिष्ठानक्रमशोहिद रसमुनिसुभागे स्तंभतुंगे तु भाषि (जि) ते मुनिभागं तु युगं पादतुंगकम् क्रियाशथलं गोगश्च दमलंगार प्रभाषते आलगारतुंगमानं तु एकोन्नविंशतिभागया
युवां कलशकं प्रोक्तं लाटि एकांशकं भवेत् कियांशार्थं गलमानं तु बलकावेदार्धकं भवेत् यांशं वीरकन्धं च युवांशं पोतिका भवेत् क्रियांशार्धं गलमानं तु बलका वेदार्थकम् भवेत् द्वयांशं वोरकन्धं च युवांशं पातिका भवेत् स्तूपान्तं उत्तराधं च भानुभागं विभाषि(जि) ते प्रस्तराच्चं सपादांशं सार्धद्रशाधि तुंगकम् कपा (ता)च्चं शिवांशेन चरणायां द्विभागामंचमानकम् शिवांशेन चैकभागेन कन्धरम् शिखराच्च तु पक्षार्थ शेषं भागं शिखरोदयम् त्रितलं चैवमाख्यातं द्वारशाभा प्रकल्पयेत् उत्तरादिशिवां तं तु मानं प्रस्तरोच्चं दशनन्दांशं उत्तरा चतुर्थमातृकम्. पद्मचरांशं च कपातश्वर सांशकम् यालं वेदांशकं प्रोक्तं मञ्चमानं विधीयते पादाच्चं अर्धभागं च अर्ध प्रस्तरगल शिरीषं वा पादश्च प्रष्टभागेन एकांशं वेदिकादयम् द्वयां चरणादं च पकांश प्रस्तरं भवेत् शिवांशं गलमानं तु द्वयांशं शिरीष भवेत् स्थापकांशकं प्रोक्तं कल्पयेत् पादतुंगम् प्रस्तराश्चेदं दशनन्दांशं उत्तरं ''मेव चादा पद्म च शंशा (1) कपोतकं रसांशश्च यालवेदांशकं
प्रोकं मञ्चमानं विधीयते ।
द्विपादाच्यमानं तु युगांशं च विभाषि (जि) ते अधीशवेदिकेाच्चं तु एकांशं चरणादयम् तदर्थं मञ्चमानं तु तत्समगलमानकम् ग्रागनं शिवांशश्च तदर्थं स्थूपिकं भवेत् उर्ध्वपद्म च पद्मांशं कपेातं षट् पंचकम् यालं द्वयांशकं चैव प्रस्तरेच्च यथाविधि गलतुंग युगांशं च एकांशं वेदिकादयम् शेषं चक्रीवतुंगं च तुंगमानं विधीयते शिवरागद्वयांशार्धं प्रधशकृतवाटिकम् पकार्ध शिवरागं च महापद्म अर्ध चकं