________________
परिशिष्टम्
[४३९ बदिरं वादिरं चैव मधूकं क्षोरिण तथा प्राकारद्वारं सर्वेषां कल्पयेत् वृषभालयम वातशं कुटुमैः प्रोक्तं मन्यवासरधुरुजम् ॥ | वृषभम्य परभागे तु कल्पयेत् बलिपीठकम् एकादशांगुलाद्यकविंशो भान्तान्तदैर्ध्यकम् | गोपुरस्य बहिनापि च अन्तर्वा बलिपीठकम् पूर्वमुष्टिस्तानाहस्स्यात् मूलं सूचिनिभं भवेत् ॥ . प्रासाददण्डमानेन पकं द्वित्रित्रिदण्डकम् स्थपतिर्वरवेषाव्याः प्रामुखोवाप्युदङ्मुखः । गापुरात् वलीपीठान्तं च अन्तरं मानयेत् सुधोः दक्षिणे नाष्टलगृह्य ताडयेल्दष्टाभिः क्रमात् ॥ एकद्वित्रिचतुःपञ्चग्रस्तं पीठविशालकम् । दृके नेत्रनयनगुग्णयुगं चाम्धि उद्राक्षमसं प्रासादार्थ(4) त्रिभागेश्च पञ्चभागं त्रिभागिक नैत्रै कचानचन्द्रौ नवनयनकं यद्विवेदान्धिवार । अथवा द्वित्रिभागं स्याः पीठविस्तारमेव च । षट्पट् सप्ताष्टकाष्टी मुनिरसरसकं भूतवेदान्धि | उपानादि स्थपिपर्यन्तं चाष्टाविंशति माजयेत्
चासं नेत्रं मानं च मेषादिषु शकेऽस्मिन् | प्राधारोच्नं गुणांशस्स्यात् पादतुंगं षडंगकम् दिने यच्च्ययं ध्यान।
वृद्धाशं प्रस्तरोचे(च्छे)दंचार्ध(र्व)पादं शरांशकम् समाक्ष्यभानुर्गमनं ह्यराशि कन्यकां यजेत् । तदु|द्विपादमञ्चोया एकांशं वेदिकादयम् परोक्तांगुलिमात्रयुक्तितः।
तद्वयं कन्धरोब्वेदं वेदांशं शिखरोदयम् ततस्तुकाप्रमुपगृह्य तद्वशंम्य विस्तृतमविदधीत तदुर्वे स्थूपि युग्मांशं तुंगं तु परिकल्पयेत् वस्तुलम्।
पकादिपञ्चभूम्यान्तम् तारोत्सेधस्यलक्षणम् । इति मयदेवसूत्रशास्त्रे शंकुस्थापनं समाप्तम् ॥ | द्वित्रिहस्त समारभ्यां द्वित्रिहस्तविवर्धनात् श्वेतपूर्ण त्रिभागं स्यात् विभागं चैव गुग्गुलम् । द्वित्रिवन्दिकरास्थान्तं परमाणं चाल्पहर्म्यके । भागार्थ लाक्षसंज्ञं स्यात् तदर्थ तु कषायकम् । पकभूम्यस्य विस्तारं द्वितलस्य करुज्यते अन्यानि शेषं द्रव्याणि एकैकं तु प्रमाणकम् ।
चतुष्पञ्चकराभ्यां च द्वित्रिहस्त विवर्धनात् ।
गर्वत्रयोदशहस्तान्तं पञ्चमानं द्विभूमिके। श्रीगुरयो नमः
पश्चषड्करमारभ्य द्वित्रिहस्तविवर्धनात् शुक्लांबरधरं विष्णुं उपशान्तये
तिथिषोडशहस्तान्तं पञ्चभूम्यां च विस्तरम् । श्यामां श्रुतिमति ध्यात्वा सवासामाल्यभूषणम् पञ्चभूम्यां च विस्तारं हस्तमेदं मिदं परम् प्रसन्नवदनां पनपत्राभनयनत्रयाम् । अथवा हस्तदुर्वे तु पादहस्तविवर्धनात्
बों महां वार्गाश्चराय नमः। भोगुरुभ्यो नमः॥ अर्धत्रिपादहस्तं तु मानमेयं प्रकल्पयेत् यावत् प्रासादविस्तारं तत्तत् दण्डमिवाच्यते | पकादिपञ्चभूम्यान्तंमानं पादादिहस्तयोः कृत्वा चतुष्पदं मूलं प्रासादस्य तु विस्मृ(स्तृतम् | जातिश्चन्द्रविकल्पं च प्रामाजं चतुर्विधम् चतुरश्रीकृते तेनामुखायामोतो हयतः। जाता च पूर्वहस्तं च त्रिपादश्चन्दसंयुतम् पादाधिकं पायान्यथं पादुनं तु मयापि वा । अर्धहस्तविकल्पं च पादहस्तमपादकम् द्विगुणं द्विगुणार्थ(ध) वा त्रिगुणं वा चतुर्गणम् । पते चतुर्विध प्रोक्तं हस्तेन द्वे समानकम् मुखायाममितिप्रोकं प्राकाराखां विशेषतः। धानविस्तारमेवोक्तं योजयेत् बुधं वरान मूलहर्म्यसमारभ्य षडादण्डमानतः तन्मानं योजयेत् धीमान मायादी रोजयेत् बुधः दशवादशदण्डैर्वा मनुदण्डावसानवम् प्रायादिशविधं प्रोकं अथवा विधरुज्यते षोडशाष्टदशैर्वाथ महापीठं प्रयोजयेत् । | मायादिशुदितम्मानं सर्वसंपतसमृद्धितम्