________________
४३८]
मानसारे अथ जीर्णोद्धारण लक्षणं
| अपमृत्युभयं नास्ति सर्वेषां भाग्यवर्धनम्
बाहुपुण्यवतं कर्तु जोगोंदारणस(स)भवम् । अथ वक्ष्ये विशेषेण जीर्णोद्धारण लक्षणम् तस्यपुण्यफलं वक्ति शक्तये वसधोश्वराः ॥ वसिष्ठादिऋषीणां चेश्वरेण प्रचादितम् ॥ इति शिल्पशास्त्रे शतविंशतिः अध्यायः ॥ भूलाके तु प्रतिष्ठा स्यात् देवालया विशेषतः ।
अथ शंकुस्थापनम् ऋषिभिः पूजितं पूर्वमसुरराक्षसकिन्नरैः ॥ नृपः नरैश्च विप्रैश्च सेवभिश्च प्रतिष्ठितम् ॥
वक्ष्येह""परिच्छेदं र्थयेसति मरामार्गे बने चैव नदोतोरेपु मध्यमे उत्तरायणमासे तु शुल्कपक्षशुभोष्टये । जीणं पुरातनं वि..."मतिमानरः। प्रशस्तपक्षनक्षत्र विमले सूर्यमण्डले। पूर्वस्थानं विबभेदा पदभेदमथापि वा। ग्रहीतवस्तुमध्ये तु समकृत्वा भुवस्थले । स्थानभेदं मूर्तिभेदं गर्भभेदं तथैव च
नदण्डमालेन समं तु चतुरश्रकम् प्रामभेदं राज्यभेदं बिंबभेदं यथाक्रमात् । तत्र मध्ये स्थापयेच्चकृतन्मानमधुनोच्यते ॥ जीर्णलिंगस्याग्निभागे वायुनैऋत्यवाहणे अपरन्तिमात्रमायाम अग्रमेकांगुलं भवेत् प्रतिष्ठा कारयेद्वस्तुकमेण स्थाननाशनम् मूलपञ्चांगुल चासं सुन्यक्तं नोवणं वरम् ॥ कर्तृदोषं महाव्याधिः प्रजानाशं विशेषतः अष्टादशांगुलं मध्यं कन्यासद्वादशांगुलम् कलहं सस्यनाशं च विद्यते नात्र संशयः आयाम सदृशं नाहं मूलेग्रे तु नवांगुलम् ॥ पूर्वोकानां दिशां मन्यादिक्षु कर्तृजयवतम् । दन्तैश्चन्दने चैव खदिरं कुदरश्शमि । पुत्रपौत्रादिमिर्वृद्धिश्चासां भक्ति प्रजायते शाकं च तिडुकं चैव शंकं वृक्षमितिरितम् ॥ पालये चात्रे च प्रतिष्ठामृतरिक्षके अन्येस्सान्दं मैप्रोक्तं तस्यानं च वृत्तकम् दृष्ट्याभावे तु नक्षत्रे पूर्वस्थापनकल्पितम् शंकुद्विगुणमानेन तन्मध्ये मण्डलं लिखेत् ॥ विवस्यकतु वास्तूनां किश्चितभागं भविष्यति । पूर्वापरायोज्याया यदितनमण्डलांततः पालय स्थापनं वास्तूनां क्षीणचन्द्रवत् । विन्दुद्वयक सूत्रं पूर्वा परादिभिध्यते ॥ प्यायः चारपीडाश्च पूजाफलं तु निष्फलं बिन्दुद्वयान्तरं भ्रान्त धवराननवृध्याः तस्मात् सर्वप्रयत्न नपूर्वस्थापनमाचरेत् दक्षिणोत्तरगं सूत्रं मेवं सूत्रद्वयं न्यसेत ॥ कर्तन योजयेत् धीमान शिल्पस्थापनसंखया धायया दक्षिणे वामे नीत्वा सूत्रं प्रयोजयेत् । पदं च पदमेदं च पदपूर्वसमानकम् अन्न्यायां वृषमनोशा अवध्याया अनाख्याहि । स्थपतिः स्थापनं चैव चलनंगी मूलकम् मेषे च मिथुने सिंहे तुलायां द्वांगुलं नयेत् उत्तरायखमासे तु पूर्वपक्षे विशेषतः। कुलिरे वृश्चिके मत्स्ये शोधयेत् चतुरंगुलम् ॥ कर्तानुकूलनक्षत्रे बघवेनाशिकं बिना
धनु कुभे षडंगुल्यं मकरेष्टांगुलं तथा जीवदृष्टिबलैर्युक्ते शुभदृष्टिसमन्विते । ध्याया दक्षिणे वामे नीत्वा सूत्रं प्रसारयेत् ॥ तस्मात् सर्वप्रयत्न नजीणेदारणमाचरेत् अष्टयष्टया यतारज्जु तालके तय कल्कलैः । तस्य व्याधिभयं नास्ति न च शत्रुभयं क्वचित्। | कार्पासपट्टसूत्रैस्तु च दर्भश्च न्यकल्कलैः ॥ नृपक्रोधं शिशुद्रोहं गुरुद्रोहं विनश्यति । अंशुलाग्रसमास्थूला त्रिवर्तिबन्धिवर्धि(जि)ताः बहत्यनाशनं सन्यं सर्वदोषनिवारणम ॥ | देवद्विजमहोपानां शेषयाच दिवर्तिका॥