________________
परिशिष्टम्
[ ४४१
अध अशकं स्तूपाच्च पादांश विभूमिलक्षणा | सार्धद्वयांशं शिशिरस्तुंगं शेषमेकशिरोदयम् यदा (था) युक्तयास्तथा शिल्पि कल्पयेत् पञ्चभूमिके । प्रस्तराश्वेध एकविंशांशं उत्तरापेदमातृकम् उर्ध्वपद्म चरांशश्च कपादं सप्तमातृकम् । यालं युवांशकं प्रोक्तं एकांशं वाशनं भवेत् ॥ पाताच्च त्रिभागेन द्वयांशं चरणादयम् प्रस्तरं गलमानं तु शिरीषमञ्च शिवांशया । पादाच्च युवांशेन पकांशं वेदिकादयम् शेपं च त्रिभागन द्विभागं स्तंभमुच्यते एकांशं कल्पयेत् शिल्पिबुद्धिमान लंगारतुंगमानं तु रुद्रांशं तु भागया । पादाच्चं युवांशेन पकांशं वेदिकेादयम् शेषमंचत्रिभागेन द्विभागं स्तंभमुच्यते । ताडि एकांशकं चैव त्रिंशाधनमेव च । भलका अर्धवेदांशं वोरकण्ठ द्वयांशकम् । नाना पलंगारसंयुक्तं प्रालंगारं प्रभाष्यते । शेषं च एकविंशांशं उत्तरं च शिवांशकम् । उर्ध्वपद्मद्वयां चांशं चा कपातं प्रियमेव च । यालं एकांशकं प्रेाक्तं वेदिकायां शिवांशकम् । गलं द्वयंशकं चैव तत्समं उत्तरं उर्ध्वपद्मकम् । कृताद्वियांशं च वृत्तं च येकवाशनम् । शिखरं पञ्चांशकं प्रोक्तं महापद्म शिवांशकम् । प्रस्तरेच्चदशसतांशं उत्तरद्वयमेव वा । उर्ध्वपद्म चरांशश्च कपातं रसांशकम् । यालं द्वयांशकं प्रोक्तं कल्पयेत् मंचमानकम् द्विभागचरणाच्च तु नन्दभाग विभाषि (जि) ते । एकांश वेदितुंगं त्रियांशं चरखेादयम् । शिवांशं प्रस्तराच्चेतं एकांशं गलमानकम् । द्वयां आनलं चैव शिवांशं स्थूपिकोदयम् । पादाच्च त्रिभागेन द्विभागस्तंभमुच्यते पकाशं प्रालंगा उच्चं तु ग्रालंगारं प्रभाष्यते चालंगारतुंगमानं तु रुद्रांशं तु भागया । ताडि एकांशं चैव त्रियंशाधीगमेव च भलगा अर्धवेदांशं वीरकन्धद्वयांशकम्
क्रमात् अथ वक्ष्ये विशेषेण पञ्चभूम्यां च लक्षणम् । एकादिभानुभूम्यष्टं तुंगमान प्रशस्यते विस्ताराच विधि प्रोक्तं उश्चतं तस्य उच्यते । विस्तारात सार्थ पादूनं पाहूनं द्विगुणं तु वा द्विगुणात पादमातिथ्यं सार्थत्रो बहुभूमिके । अंतरं मण्डलं शाला द्वारशेाभा प्रकल्पयेत् मूल (प्रा) साद विस्तारं एकार्धद्वित्रिभागया तब्व संख्या द्वारशोभान्तु विस्तारं तत् प्रकल्पयेत् विस्तारे च विधिप्रोक्तं प्रायामेकं द्विभागया विस्तारपत्तिरुद्रांशं आयामं तु त्रयोदश द्वारात्सेधं पञ्चभागं तु द्वयांशं उपपीठकम् एकांश अधिष्ठानं काश्चेतं द्रयांशं चरगादयं अधिष्ठानादये शक्ति विंशत्रिभा [ग] विभा बि(जि) ते
द्विभागं प्रथमात्सेधं गुणभागं उपानकम् । जगति पशवो कुमुदं तु चरांशकम् एकांशं पाशनं वांडे द्वयांशं कन्धराद्वयम् । एकांशं वाशनं प्रोक्तं महापदद्वयांशकम् एकांश उर्ध्वपाचचं अधिष्ठानवशात् पितुः । पादतुंगगुणांशश्च द्वयांशं चरणाद्वयम् पकांश अलगारगे|श्चंतु कुण्डं पट्टि च वेदिका लंगारतुंगमानं तु एकोनविंशतिभागया युवांशकल्कं प्राक्तं ताडि एकांशकं भवेत् । क्लियांशागमानं तु फलका वेदार्थकं भवेत् द्वयांशं वोरकुण्डं च युगांशं पोतिकास्तथा । नाना लंगा (का) संयुक्तं कल्पयेत् शिल्पिवित्तमः स्तूपान्तं उत्तरान्तं त्रयोविंशति भाषि (जि) ते प्रस्तराच्चे सार्धवत्यां गतुंगं
तदर्थं (i) मंचमानं तु त्रिभागमचरणादयम् । तस्यार्थं प्रस्तराश्चेतं चरणस्योर्ध्वपालिकम् मञ्चमानं तु पादतुगं द्विभाषि (जि) ते प्रस्तराच्चं शिवांशेन कन्धराचशिवांशके