________________
४१८
अध्यायः ७०]
मानसारे वायव्ये पुष्परागं च मौक्तिकं तु मेरो । इन्द्रनीलं तु ई(चे)शे तु विन्यसेन विविवित्तमः ॥ ५४॥ स्थपतिः स्थापकमोमा स्थापयेद् विम्मलिङ्गकम् । एवं तु रणविन्यासं शेषमङ्गं यथोक्तवत् ॥ ५५॥ हृदयकमलमध्ये दीपवत्तत्परं स्यात् । कमलजहरिहरादिदेवतानां च सर्वम् ॥ ५६ ॥ विधिमिह सकलरूपं च चक्षुरुन्मीलनं च । कृतिमिति (चा)खिलमुक्तं मानसारं पुराणैः ॥ ५७ ॥ पितामहेन्द्रप्रमुखैः समस्तैः
देवैरिदं शास्त्रवरं पुरोदितम् । तस्मात्समुद्धृत्य हि मानसारम्
शास्त्र कृतं लोकहितार्थमेतत् ॥ ५८ ॥
इति मानसारे वास्तु
नयनोन्मोलनलक्षणविधाम नाम सततितमोध्यायः॥
मानसारं सम्पूर्णम् ॥