________________
७०)
नयनान्मीलनलतापम् स्वमूर्तिसव्यं चास्ये [ए]व मूलकुम्भं तथोत्तरे । अन्य[त] कुम्भानि सर्वाणि धारयेत् परिचारकैः ॥ ४०॥ छत्रचामरसंयुक्तं सर्वमङ्गलघोषणैः । हर्म्यप्रदक्षिणं कुर्यात्स्वाध्यायघोषणैः सह ।। ४१ ।। तद्विम्बं च समाश्रित्य सजलेनाभिषेचयेत् । अन्येन सर्वकुम्भाना जलेनोपाङ्गादि पूजयेत् ॥ ४२ ।। एवं कुम्भान्परिक्षिप्य तत्तत्सूत्रं समुञ्च(त्स)रेत् । नानावस्त्रेण संयुक्तं नानापुष्पैरलङ्कसम् ॥ ४३ ।। गन्धानुलेपना(नमा)लिप्य सर्वाभरणभूषितम् । धूपदीपं ददे(या)त् पश्चान्नृत्तगीतादिघोषणैः ।। ४४ ।। मूर्धादिप्राणपर्यन्तं मातृका[चाचरं [च] न्यसेत् । पादादि मूर्ध(ऊर्ध्व)पर्यन्तं पर्यायादि सा(चा)क्षरं न्यसेत् ॥ ४५ ॥ अष्टत्रिंशत्कला: मर्वे(वाः) तत्तदङ्गानि विन्यसेत् । अङ्गपादैः करैर्वत्रं करणानि च विन्यसेत् ॥ ४६॥ पश्चात्तु मूलमन्त्रेण समध्यानपरायणम्(गः) । पाराध्य गन्धपुष्पैश्च धूपदीपं दधे(या)त्पुनः ॥ ४७ ।। पश्चात्तु ताम्बुलादीनि नैवेद्यानि निवेदयेत्। ब्राह्मणै(ण)श्वाक्षतैः प्रोक्ष्य कुर्यात्तु स्वस्तिघोषणैः ॥ ४८॥ नृत्तगीतादिमुट्टै(द्राभि)श्व दर्शयच्छिल्पिवित्तमः । नयनोन्मीलनं प्रोक्तं पश्चाद् प्रामप्रदक्षिणम् ।। ४६ ॥ अक्षणोद्धारमेवोक्तमुक्तवद् रेखया लिखेत् । प्रतिमा(मा) नोह(जा) प्रोक्तं(क्ता) तथा रत्नं तु विन्यसेत् ॥ ५० ॥ शिलालिङ्गं तु बिम्बानां यत्सत्कर्मावसानके। स्थापनात्पूर्वके रत्नं(ब)विन्यासं कारयेद् बुधः ॥ ५१ ।। पीठं तस्य च मध्ये तु नवकोष्ठं प्रकल्पयेत् । पद्मरागं तु तन्मध्ये वजं चेन्द्रवद्(पदे) न्यसेत् ॥ १२ ॥ प्रवालं चाग्निकोष्ठे तु महानीलं यमे तथा । वैदूर्य न्यसेन्नमृत्यं मरतकं पश्चिमे तथा ॥ ५३ ॥
52