________________
परिशिष्टम्
(क) श्रोग्यां मन्यलुपास्सवें लुपासंख्या यथेष्टका | गुणार्यवर्धमान स्यात् त्रिगुणं समकंटकं करबोरबहुकामकोप्रविधि वक्ष्ये शृणुध्वं तत्प्रगंजना| अभ्यंपा लिगनायत शिवभागं विशालक स्वतंत्र केवलं चेति द्विविधं परिकोतितम् शिवभागावसाने तु कोष्टमध्यमसूत्रकं म्वतंत्र विरमित्युक्तं परिवारादिभिर्युतम् तदभागांतगिनं सूत्रं कर्तृनाशकरं भवेत् परोवाराविहीन यत् केवलं त्वत् कथ्यते शिवभागाबाह्यसूत्रं यत सर्वसंपत्समृद्धिदं द्वितीयावरणे चैव तृतीयावरणं तथा तस्मात्सर्वप्रयत्न न शिवभागावसानके चतुर्थावरणे चैव पंचमावरण तथा
सूत्रं संकल्पयेद्विद्वान गोरोकोप्टस्य मध्यगं नदीतीरे तटाके वा पर्वताग्रे मनोरमे एवं सूत्रं विनिश्चित्य गौरीगेहं समाचरेत् उद्याने वा सभाम्याने गार्यालयं प्रकल्पयेत् प्राकसूबाइक्षिणे सौम्ये श्रोसौभाग्यविमान कं स्वतत्रं स्था(न)मेवोक्तं मंटपंस्विशाको चरेत् सुंदरं वारुणे देशे सूत्रपाश्र्वे प्रतिष्ठितं मंटपस्योत्तरे वापी केवलं कोप्टमाचरेत् वायवे सूत्रपार्वे तु पुत्रकांतविमानकं केवलं स्थानमेवोक्तं स्वातंत्रं त्वश्मने शृणु कुबरे सूत्रपावं तु विमनंगे मुखं स्मृतं श्रोमोगं पत्रकोष्ठं च चित्रं श्रीभद्रसुन्दरम् ! श्रीकांतमोशदिग्भागे कर्णसूत्रस्य पार्श्वके चित्रकान्तविमानं च गोमुखं लक्ष्मिकांतकं शक्रपावकयामध्ये कौसलं काष्टमाचरेत कौसलं श्रीनिवासं च विजयं पद्मरागकं अनलांतकयामध्ये श्रीनिवासविमानक कोष्टं सुन्दरधामं च सुभदं च सुमंगलं याम्यनैऋतयोर्मध्ये विम(मा)नं विजयामवं पार्वतीकामकं चैव गार्थार्यालयमर्थात्वराष्टथा| नैऋतवारुणयामध्ये विम(मा)नं पद्मकांतकं पालयप्रासादा मध्यां तु चतुर्दिक सूत्रनिर्गम | वारुणानिलयामध्ये काष्टं सूत्रांतमाचरेत् तत्सत्रं शिवसूत्रं स्यात तत् कर्णे कर्णसूत्रकम् | ऋमारानिलयामध्ये विमानं पद्मकांतकं अष्टदिक सूत्रपाश्वं तु उमाकाष्टं प्रकल्पयेत्। ...................."मुभद्रकं विमानकं तत् सूत्रमविकोष्ट स्यान्मध्यसूत्रमध्यांतर कुबेरैशानयोर्मध्ये सुमंगलविमानक शिवभागमिति ज्ञेयं तं मानं शृणु सुव्रतम् शक्रेशानयामध्ये पार्वतीकांतमाचरेत् त्रिचतु:पंचषट्सप्तभागं वै परिकल्पयेत् श्रीभागाद्यष्टकं काष्टं दिगविदिक्षु प्रकल्पयेत लिंगविस्तारमानं यविभागमितिस्मृतं कल्पयेदंतरालेषु कौसलाद्यष्टकं ग्रहं अथवान्यप्रकारेण शिवभागं विधोयते अन्योन्यसंकराच्चेतु तत्धामराक्षसास्पदं स्वस्तिके लिंगताराध शैव(बो)धिक्यत्रिपादकम् | तस्मात्सर्वप्रत्यत्नेन वर्गवर्गणसंकर
58