________________
अध्यायः ६८]
मधूच्छिष्टविधानम् मधूच्छिष्टं याजयेच्छिल्पी शास्त्र(स्वतः) कारयेत्क्रमात् । यथारूपं तथा ध्यात्वा स्थपत्याज्ञैश्च(ज्ञया) वर्धकी(कि:) ॥१२॥ यन्मधूच्छिष्टबिम्बस्य पञ्चवर्णैरलङ्कतम् । क्षणिका(क)बेरमंवोक्तं चलं चाप्यचलं तथा ॥१३॥ तस्मात्सर्वप्रयत्नेन तत्रदोषा न विद्यते । प्रतैः स्फटिकसंयुक्तं लूतभाजनमेव च ॥ १४ ॥ हस्तेन सर्वविम्बानां ताम्रपत्रेण योजयेत् । अथवा पक्षकानां तु पक्षमूलेन विन्यसेत् ॥ १५ ॥ नखास्(ख)सर्वेषु पादौ च संयुक्तं तु मृगे(ताने)ण च । अथवा शिखशल्यं स्याद् भूषणं च विशेषतः ॥ १६ ॥ स्फटिकैः रत्नसंयुक्तं जीनपात्रेण विन्यसेत् ।। प्रमू(माम्र)कद्रुमसर्वेषां युक्त्या वर्ण समाश्रितम् ॥ १७ ॥ दारुकीलैश्च बिम्बानां यत्फ(द् ब)लार्थ तु योजयेत् । प्राद्रवद्रव्य[संयुक्तं त] स्माद् दोषमेवं न विद्यते ॥१८॥ सर्वालङ्कारसंयुक्त बेरं ग्रामप्रदक्षिणम् । यजमानादि संवेच्य सेव्यं तत्रार्चनं भवेत् ॥ १६ ।। तस्माद देवतार्थ संग्राह्य चान्यग्राम विलासयेत् । पश्चात्तु शिल्पिशालाश्(ला) च बेरमेवं प्रशस्य(विश्य)ते ॥२०॥ मानोन्मानप्रमाणेन शोभयेच्छिल्पि(ल्प)वित्तमः । द्विध्यडला(लम)धिकं वाथ मधूच्छिष्टेन लेपयेत् ॥२१॥ तदूधै मृत्तिका लेप्य शोषयेत्तद् विचक्षणैः । तत् पिण्डमुत्तापयेद्वा मधूच्छिष्टोद्गभैः पुनः ॥ २२ ॥ कर्तुरिच्छा यथा लोहेत:(तम्) एतत्प्रविश्यति(शस्यते)। पूर्णयेज्जलं संप्रेक्ष्य त्यक्त्वा तदर्धमृत्तिकः(कम) ॥२३॥ बिम्ब सर्वाङ्गं संशोध्य श्वेतगन्धा(न्धेना)नुलेपयेत् । तत्पीठोपरि संस्थाप्य पुष्पमाले(ल्यै)रलङ्कृतम् ॥२४॥