________________
मधूच्छिष्टविधानम् बिम्बानां तु मधूच्छिष्टं(ट)क्रियां सम्यग् वक्ष्यतेऽधुना । शैवं पाशुपतं चैव काला(न)मुखं महाव्रतम् ॥ १॥ वामं च भैरभं चैव तन्त्रवत्(न्त्रोक्त)ज्योते: पटकमात् । अगस्त्यः काश्यपश्चैव भृगुगौतमभार्गवाः ॥ २ ॥ गालव इ(श्चे)ति ऋषयः प्रोक्ताः कर्पशायर्च(दिरच)नार्थकम् । तत्तत्तन्त्रवशात्सर्व कुर्यात् षट् संपदास्पदम् ।। ३ ।। तत्तत्तन्त्रविपरीतं चेद् विपत्य(त्ति) नित्यमावदेत् । अनुक्तं तत्र तन्त्रैस्तु ग्राह्यं दोषो न विद्यते ॥ ४ ॥ विश्वकर्मा च विश्वेच(शः) विश्वसारं(रः) प्रबोधकः । वृतश्चैव मयश्चैव त्वष्टा चैव मनुर्नलः ॥५॥ मानविन्मानकल्पश्च मानसारो बहुश्रुतः । प्रष्टा च मानबोधश्च विश्वबोधो ना(न)यश्च तथा ॥६॥ मादिसारो विशालश्च विश्वकाश्यप ए(श्चै)व च । वास्तुवोधो महातन्त्रो वास्तुविद्यापतिस्तथा ॥७॥ पाराशरीयकश्चैव कालयूपो महाऋषि:(हर्षिश्च) । चैत्याख्यः चित्रक: पा(श्चा)वर्यः साधकसारसंहितः ॥८॥ भानुश्चन्द्रश्च लोकज्ञः सौराख्यः शिल्पिवित्तमः । तदेव(ते एव) ऋषयः प्रोक्ता द्वात्रिंशतिः संख्यया ॥६॥ मान् गोत्रवशाज्ज्ञात्वा शिल्पि[नः] सर्वत्रयोग्यकम् । शुक्लपक्षेऽथवा कृष्णे सर्वमासेषु कारयेत् ॥१०॥ शुभयोगे सुनक्षत्रे सुमुहूर्ते सुलमके। मन्त्रवत्कारयेद् गर्ध(त) स्थपतिस्थापकावुभौ ॥ ११ ॥