________________
[ अध्यायः ६७ ]
प्रलम्बलक्षणम्
अथवा पृष्ठमध्यं तु सूत्र (त्रं) म (ह) न्वन्त (न्तं) लम्बयेत् । चतुर्दिक्षु चतुर्मध्ये पञ्चसूत्रं प्रधानकम् ।। १२ ।। अन्यथा पुरता देशे सर्व मध्यादि लम्बयेत् । पुटपार्श्वो मुखान्तौ च कु[क्ष]क्षौ [वा] बाहुपार्श्वकौ ॥ १३ ॥
लम्बयेत्सूत्रमित्युक्तमेतदेकादश[स्] तथा ।
परहस्तौ पुटपार्श्वे सूत्रं त्यक्ता चतुष्टयम् ॥ १४ ॥ शेषं तु सर्वसूत्रं स्यादासने च प्रकल्पयेत् । स्थानके रुद्रसूत्रं स्याल्लम्बयेद् (तु) विचक्षणः ।। १५ ।। शिखामणिस् (या) तु मौल्य मध्यमे मौलिमध्यमे । मौलिमूलं (ले) च पट्टे (ट्टे) च ललाटस्य तु मध्यमे ॥ १६ ॥ वो (वा) मध्यमे [च] नासिमध्य मे हनुमध्यमे । हिकाच (या) मध्यमे चैव तथा हृदयमध्यमे ।। १७ ॥ तस्याधो नाभिमध्ये च मेढमध्यं (ध्यं) तथैव च । ऊरुमूलद्वयेार्मध्ये जान्वयो (वा) मध्यमे तथा ॥ १८ ॥ नलका [च] द्वयोर्मध्ये [च] पार्ष्णिया (य) मध्यमे तथा । तलमध्यद्वयोर्मध्यमङ्गुष्ठयोर्मध्यमे तथा ॥ १६ ॥ एवं तु लम्बयेत्कुक्षिनासाग्रे स्पर्शयेद् बुधः ।
सूत्रात् शि(च्छि)खामणिं(थिः) स्याद् द्व्यन्तरं द्वादशाङ्गुलम् ॥ २० ॥ सूत्रान्मौलिमूलान्तं रसमात्रान्तरं भवेत् ।
सूत्रं ललाटमध्यं तद् द्व्यन्तरं द्व्यङ्गुलं भवेत् ॥ २१ ॥ हिक्कामध्यं तु सूत्रान्तं यन्तरं तु षडडुलम् । तत्सूत्राद्वृदयान्तं च द्व्यन्तरं चार्धमात्रकम् ॥ २२ ॥ तत्सूत्रान्नाभिसीमान्तं यन्तरं तु शिवाङ्गुलम् । तत्सूत्रान्मेढमूलान्तं द्व्यन्तरं तु गुणाङ्गुलम् || २३ ॥ स्थानके चासने वापि स्थानकेषु विशेषतः । पार्श्वसूत्रद्वयं कायेान्तरं तदिहोच्यते ॥ २४ ॥ वत्सूत्राद्रुमूलान्तं न्तरं तद् द्विमात्रकम् । सूत्रं च जानुमध्यं तत्सार्धवेदाङ्गुलान्तरम् ॥ २५ ॥
४०३
24
28
32
36
40
44
48