________________
प्रलम्बलक्षणम् सर्वेषां देवदेवीनां ऋजु(शयन)स्थानके चा(का)सने । मानसूत्रविधि सम्यग्लक्षणं वश्यतेऽधुना ॥१॥ बेरायामसम वापि त्रिपादं चार्धमेव वा । मायाम त्रिविधं प्रोक्तं तत्तदूर्ध्वविशालकम् ॥२॥ देव(ह)लब्धाङ्गलं चैव चतुस्लिमडलं धनम् । एवं प्रलम्बफखका प्र(ल)क्षणं चतुरश्रकम् ॥ ३॥ तत्समं चासनं कुर्याद् घनं मानाङ्गलेन च । चतुष्पादं त्रिपादं च द्विपादकाधिमेव वा ॥४॥ पासनस्योपरि स्थाप्य मध्य(ध्ये) बेरं विनित्तिपेत् । सपादबेरायतं वाप्यध्यर्धेनाधितुङ्गकम् ॥ ५॥ पादतारं यथायुक्त्या कारयेत्तक्षकेन तु। . फलका चा(मा)सने चैव मुनि(मान)सूत्र प्रसारयेत् ॥॥ कुर्यायुक्त्या च पादोर्चे प्रस्तम्बफलका न्यसेत् । सूत्राने कन्दुकाकार लौहे पाषाणकेऽथवा ॥७॥ तन्मध्ये सुषिरं कृत्वा बन्धयेच्छिल्पिवित्तमः । फलके योजयेत्सर्व सूत्रमेवं प्रशस्यते ॥ ८॥ पूर्वापरपार्वे तु कायमध्ये प्रलम्बयेत् । स्थानके चासने वापि पञ्चसूत्रमुदीरितम् ॥६॥ मुखान्तं द्विद्विमात्रं स्यालम्ब सप्तमिति स्मृतम् । तत्पृष्ठशिरःपार्श्वे तु वक्रान्त रज्जु लम्बयेत् ॥ १०॥ नवसूत्रमिति प्रोक्तमेकादशमि(चे)होच्यते । कक्षतारं द्वयो(य) सूत्र लम्बयेद् रुद्रसूत्रकम् ॥ ११ ॥