________________
मध्यमदशतालविधानम् स्रोमान(न)दशतालं च(लस्स) लक्षणं वच्यतेऽधुना । पादादुष्णीषसीमान्तं सविंशतिशताङ्गलम् ॥ १॥ तदेकाष्टांशकं चैव यवमानमुदीरितम् । उन्धीषात्केशपर्यन्तं चतुर्मात्रं शिरोदयम् ॥ २॥ तस्याधो नेत्रसूत्रान्तं पञ्चाइलमिति स्मृतम् । पुटान्तं नासिदीर्घ (दैय) स्याद् वेदमात्र प्रशस्यते ॥ ३ ॥ पुटान्ताद्धनुपर्यन्तं साध वह्नबङ्गलं भवेत् । अधाशं गलसन्धिः स्याद् गलोत्तुङ्गं युगाडलम् ।। ४ ॥ हिकात(काया) हृदयान्तं च सैकार्कमङ्गुलं भवेन् । वस्मानाभिसीमान्तं मेढान्तं तत्समं भवेत् ॥ ५॥ मेढात्तु चोरुतुङ्ग स्यात्षड्विंशमङ्गुलं भवेत् । जानुतुङ्गं चतुर्मात्र जङ्घा चोरुसमं भवेत् ॥६॥ पादोत्सेधं युगाडुल्यं पार्ष्याङ्गुष्ठावसानकम् । तलं षोडशमा स्यादायाममिति कथ्यते ॥ ७ ॥ हित्का(का)सूत्रादधो पाहुदीर्घ(दैय) षड्विंशबङ्गुलम् । कूपरं च द्विमानं स्याद् विंशांशं प्रकोष्ठायतम् ॥ ८॥ मध्याहुल्याप्रपर्यन्तं तलं त्रयोदशांशकम् । मायामं तत्पङ्गल्यं मध्यमाङ्गलिदीर्घकम् ।। ६॥ शेष तु वलदीर्घ स्याद् वेदमाष्टमायतम् । सार्धपञ्चाङ्गलायाम तर्जन्यनामिकायतम् ॥१०॥ कनिष्ठालायतं चैव चतुर्मात्रं प्रशस्यते ।। मुखवारमर्कमात्र स्यात्कर्णपर्यन्तमेव वा ॥ ११ ॥