________________
६५ ]
उत्तमदशताल विधानम तर्जन्यायङ्गुलादीनां दीर्घ (देर्घ्य ) वह्मशकं भवत् ।
पर्वदीर्घ ( दैर्ध्य ) तदेकांशं युगला (गानां त्रिपर्वकम् ॥ ६८ ॥ अष्ठे तु द्विपर्व (र्व) स्यादायामं त[द्]भागतः । तर्जनीमूल पार्श्वे तु श्रेष्ठ मूलकावनी ( ती ) ॥ ६ ।। तद्द्वयार्मध्यदीर्घं(दैर्घ्य) स्यान्र्यंशं द्व्यंशं तद्धनम् ।
शेषं तं(तन्) मणिबन्धान्तं दीर्घ ( दैर्घ्य) साघ्र (र्ध) युगाकुलम ॥ ७० ॥ तस्या (म्माद) ङ्गुष्ठादधादेशे सार्धदुलं धनम् । तद्विशान्तं गुणांशं स्यात्पार्ष्णितारं युगादुलम् ॥ ७१ ॥
तद्धनं चत्रियं (त्रयां) शं स्यादयं तु द्वियवांशकम ।
अन्तस्तलं द्विमात्रं स्याद् विशालं निम्न ( चतु ) र्यवम् ।। ७२ ।। पद्मं त्रिशूलवत् शङ्खं चक्रवत् सूक्ष्मरखया ।
शेषं युक्तया तथा हस्ते प्रदेशं कारयेद् बुधः ॥ ७३ ॥ शिरः पृष्ठे विशालं स्यान्नवमात्रं प्रशस्यते । कर्णान्तं नासिकाग्रान्तं सार्धत्रयोदशांशकम् ।। ७४ । हिकासूत्रोपरि स्कन्धं गलसन्धि युगांशकम् । गलसन्ध्या ककुद्मानं पञ्चमात्रं प्रशस्यते ।। ७५ ।। तस्मात्कटिसूत्रान्तं सप्तविंशाङ्गुलं भवेत् । तस्मात्तु पायुसीमान्तं सार्धत्रयोदशांशकम् ।। ७६ ।। पश्चिमे तदेकविंशत्यंशं तत्तद्दङ्गुलविस्तृतम् ।
सप्ता (त) दशाङ्गुलं पञ्च (श्चात् ) श्रोणिदेशे विशालकम् ॥ ७७ ॥ तदूर्ध्वे मध्यकार्यं तु विशालं श्रोणिविशालकम् । एकविंशाङ्गुलं चैव तदूर्ध्वे च स्तनापरौ ॥ ७८ ॥ सप्तविंशाङ्गुलं चैव कक्षयोरन्तरं स्थलम् । वंशनिम्नं शिवांशं स्यात्कटिमध्यान्तरायतम् ॥ ७६ ॥ विस्तारं तु द्विमात्रं स्याद् युक्त्या तत्रैव कारयेत् ।
तस्मात्कृति (क्ष्य) वसानं स्याद् भान् शं फलकायतम् ॥ ८० ॥
फलका [च] द्वयोर्मध्ये [च] द्व्यन्तरं वेदमात्रकम् ।
फलकांशे तु स्कन्धसीमान्तं बायाधीशमुन्नतम् ॥ ८१ ॥
३६७
136
140
144
148
152
156
160