________________
मानसारे
अध्यायः
105
112
116
120
एवं तु गलमान स्यात्तदर्ध निर्गमं बुधैः । नयन तन्नित्रिपादं न ललाट नंत्रमानकम ॥ ५५ ॥ अथवा तत्रिपादं च चार्ध वाथ त्रिधा भवत् । संहारं च स्थितिः सृष्टिदृष्टिरवं शिवस्य च ॥ ५५ ।। नवत्यष्टंरामदृष्टिनन्दं ध्यात्वा शिल्पिवित्तमः । प्रोवराम यथा कृत्वा तस्य मानं न योजयत् ॥ ५६ ।। यथा युक्त्या तथा वक्रे कुर्यात्तु तत्प्रदेशकं । द्वियवाधिकमष्टांशं बाहुमध्यमविस्तृतम् ।। ५७ ।। कूपरं तद् विशालं स्यात्सप्तमात्रं प्रशस्यते । प्रकोष्ठमध्यविस्तारं यवोपेतशरांशकम् ॥ ५८ ॥ मणिबन्धविशालं तु सार्धवह्मडलं भवेत् । तत्तले मूलविस्तारं सप्तमात्रं तु कारयंत् ।। ५६ ॥ तन्मध्यमविशाले तु सार्धषण्मात्रकं भवेत् । तलादप्रतारमर्धमाधिक्यं पञ्चाङ्गलं विधीयते ॥ १० ॥ बहिः सार्धषडङ्गुल्यं मणिबन्धा[त] तलायतम् । तस्मात्तु चालानां च दीर्घ(दैर्घ्य) युक्त्या तद्बहिर्भवेत् ॥ ११ ॥ पुरोक्तानां तत्तदीर्घ(हेय)मङ्गलीनां तत्तदायतम् । सपादोपेतवेदांशं चानामिकालदीर्घकम् ।। ६२ ।। प्रादेशिन्यायाम भूताशं स(च) वेदाङ्गुष्ठकनिष्ठकम् । अङ्गुष्ठमूलविस्ता सपादाङ्गुलमेव च ।। ६३ ॥ तर्जन्यनामिमूलं तु विस्तारं तच्छिवांशकम् । मध्यमाङ्गलिमूले तु विशालं स्यात्रिय(यवा)शकम् ॥ ६४ ॥ षड्य तत्कनिष्ठे तु विशालं तस्य मूलके । तत्तद्विरष्टभागे तु तदेकांशविहीनकम् ॥ ६५ ॥ शेषाङ्गल्यप्रविस्तारं विभजेन्नियं(नयां)शकम् । द्विभागं नखविस्तारं शेषं तु तद् द्विपार्श्वयाः ॥ ६६ ॥ असं(लं) नखविस्तार चतुर्भागैकमधिकम् । नखायाममिति चामं द्वियवं तत्प्रशस्वते ॥ ६ ॥
124
128
132