________________
२६४
मानसारे साद्विनवमात्र स्याद् वक्षस्थलविशाखकम् । एकविंशाल चोर्चे कक्षयोरन्तरस्थलम् ॥ २६ ॥ द्वाविंशांशकं चोर्ध्वं चत्वारिं(तुर्वि)यार्धमात्रकम् । बाहुपर्यन्तविस्तारं पाहुमूलविशाखकम् ॥ २७ ॥ नवांश प्रोवविस्तारं वत्सम बद् विधीयते । मुखविस्तारं भान्वंश पुरस्तस्मात्प्रदेशके ॥२८॥ केशान्तोपरि माने(भाग) तु शिरो(रस्)तारं दशाङ्गुखम् । केशान्तान्नेत्रसूत्रान्तं द्विभागं तद् विभाजिते ॥ २६ ॥ तदेकांशं जलाटोवं शेष दृष्टिप्रदेशकम् । दृष्टिभालद्वयोर्मध्ये सुभ्रस्थानं प्रकल्पयेत् ॥ ३०॥ ध्रुवायामं शराहुल्यं ध्रुवतारमर्धमात्रकम् । तदर्ध मध्यता स्थान्मूलाग्रान्तं(न्त)क्षयं क्रमात् ॥ ३१ ॥ भुवयोरन्तरायान्तं(म) पादशिं षड्यवांशकम् (यवाधिकम्) । नेत्रायाम त्रिमात्रं स्याद् विस्तारं तच्छिाशकम् ॥ ३२ ॥ नेत्रयोरन्तरं मध्ये द्विमात्र तत्प्रशस्यते । त्रि(त्र्यं)शैकद्वयपञ्चैव नेत्रमूर्धापरक्षयोः ॥ ३३ ॥ शेषमभ्यन्तरातिः स्यात्तत्रिभाग(गे) विभाजिते । कृष्णमण्डलमेकांशे(शं) शेषं तच्छेतमण्डलम् ॥ ३४ ॥ कृष्णमण्डलसंकाशं ज्योतिर्मण्डलमंशकम् । कृष्ठमण लमध्ये तु ज्योतिर्मण्डलकं विदुः ॥ ३५ ॥ नेत्रमध्ये तथा कृष्णज्योतिरन्तशिकमंशकम् । रष्टिमण्डलमेवाक्तं ज्योतिर्मण्डलमध्यमे ॥३६॥ अधिो वर्मविस्तारं ग्रालाध त्रिमात्रकम् । मत्स्याकारातिमात्र स्याद् भ्रवः(व) कोदण्डवसुधीः ॥ ३७॥ पोत्रायाम तु वेदांशं नालायाममर्धमधिकम् । भ्रमभ्यसमं श्रोत्रमप्रमेवं प्रकल्पयेत् ॥ ३८ ॥ पिप्पल्यायामविस्तारं वदर्ध(ध) विस्तृतं भवेत् । नालान्तरं त्रिमात्रं स्यात्तदर्ध श्रोत्रवद् घनम् ॥ ३६ ॥