________________
३६०
मानसारे लिङ्गाङ्गुलमिति प्रोक्तं बेरं तालवशादपि । कृत्वा बेराङ्गलं प्रोक्तं मानाङ्गलमिहोच्यते ॥ २६ ॥ यवताराष्टमात्रं स्याद् देवानामङ्गुलं भवेत् । मध्यं मुनियवाङ्गुल्यं षट्पञ्चाङ्गुलायतम् ॥ २७ ॥ मानाङ्गलमिति प्रोक्तं देहलब्धाङ्गलं भवेत् । अङ्गुलद्वयमारभ्य जात्यंशम(शं) विनोदयम्(यं स्यात्) ॥ २८॥ द्विव्यङ्गुलं समारभ्य मध्ये भूताङ्गुला(लमा)रभेत(त)। सप्ताङ्गुलं समारभ्य द्विद्मङ्गुलविवर्धनात् ॥ २६ ॥ पञ्चविंशच्छतान्तं स्याद् यश् शु(च्छु)भायादिसंभवम् । नागं नन्दं गुणं चाष्टनववेदगुणस्तथा ॥ ३० ॥ भानुपङ्क्त्यष्टही(र्तमु)निनन्दक्षयं क्रमात् । शेषमायामयान्यं च (यं व्ययं यानिश्च) नक्षत्रं वारमंशकम् ॥ ३१ ॥ द(दारिद्रं दारनाशं च श्रीक(कर) विजयाद्भुतम् । भुक्तिं मु(क्तिर्मु)क्ति च(क्तिश्च) भागं च अ(गम्तु चा)र्थलाभद्वयावहम् ।। ३२ ॥ कीर्तिदं पुष्कलं चैव द्वादशायां[शं] च तत्फलम् । सिद्धिदं विजयं चैव श्रीकरं चार्थहानिकम् ॥ ३३ ॥ भोगं च शत्रुनाशं च चतुमा(रा)यार्थलाभकम् । मुदितं सौख्यकं चैव दशधा वेथतत् (व्ययस्य) फलम् ॥ ३४ ॥ आयं सर्वहरं पुण्यं व्ययं सर्वहरं सुखम् । प्रायाधिक्यं व्ययं हीनं सर्वसंपत्क सदा ॥ ३५ ॥ यत्फलं शुभयुक्तं चेदायहीनं त[६]दूषणम् । पूज्यं व्ययं सममेवं तत्र दोषो न विद्यते ।। ३६ ॥ ध्वजः सिंहो वृषी हस्ति(स्ती) स तेषां शुभयोनयः । जन्मद्वयं चतुःषष्टिभिरष्टनन्दशुभक्षतम् (भर्तकम्) ॥ ३७ ॥ नामजन्मादिनन्दं च गणनैस्तु विधीयते ।। कर्तृराश्यादिनाश्य(रभ्य) च सेना(मीन)द्वितीयान्तकम् ॥ ३८ ॥ तृतीये मा(मी)नजक्षादौ पूर्ववद् गणनस्तु वा। तस्मात्ततीयपर्यन्तमृतैः सर्वशुभावहम् ॥ ३६॥
76