________________
HA
सिंहलक्षणम् देवानां वाहन सिंह लक्षणं वक्ष्यते धुना। उष्णीषात्खुरवर्यन्तं तुझं पञ्चशराडलम् ॥१॥ उष्णोपं द्वाङ्गुलं तुङ्गं सप्ताङ्गुलं मुखायतम् । उत्तरोष्ठं दशाडुल्यं तस्मात्पाद(द) रसाङ्गुलम् ॥ २ ॥ उत्तरान्तात्पुच्छमूखान्तमायाम पञ्चदशाइस्तम् । पृष्ठपादं शराइल्यं दीर्घ(दैध्य) युक्त्या प्रयोजयेत् ॥ ३ ॥ मुखतारं कपोलान्तं नवमान(त्र) प्रशस्यते । कर्णमूलद्वयोरुक्तं मुखतारं विशालकम् ॥ ४॥ तत्तुल्यं व्या(भा)लविस्तारं मुखतारं शराङ्गुलम् । ललाटोचं शिवाङ्गल्यं भ्रुवो(व उ)वं तत्समं भवेत् ॥ ५ प्रक्षितारोच्चमेकांशं नासिकामूल(लं) शिवांशकम् । विस्तारं तत्समं स्यात्पुटमत्य(ध्य)र्धाकुलं भवेत् ॥ ६ ॥ नेत्रसूत्रादधो हृत्वा ड्राङ्गुलं तत्प्रकीर्तितम् । कुर्या[दा]यामं शरांशं स्यादुत्सेधं सा(चार्धमात्रकम् ॥ ७ ॥ अधरोष्ठमर्धमात्र स्यात्तदूर्ध्व अं(चां)शमवसानकम् । अतिसूत्रादधो(धेड)शरन्तमुत्तरोष्ठं प्रकल्पयेत् ॥८॥ कपोलं च द्विमात्र स्यात्कयामं शिवाङ्गुलम् । कतारमर्धमात्रं स्यात्कर्णमूले तु तत्समम् ॥६॥ दन्तदीर्घ(दैय) शिवांशं स्यात्तदर्ध मूलविस्तृतम् । अर्धचन्द्रार्धवद् दन्तं संख्यया षट् कारयेत् ॥१०॥ [तथा] पुरमिति प्रोक्तमसृक् वातायनं भवेत् । जिह्वायाम त्रिमा स्यात्तद्विशालं शिवांशकं ॥११॥
12