________________
[पण्यायः ६३]
सिंहलक्षणम् विशालार्ध घनं प्रोक्तं नासिकाघनं तत्समम् । नेत्रयामध्यविस्तारं शिवालं तत्कथ्यते ॥ १२ ॥ नासिमूलं युगामे च कर्णमूलं कपालके । पत्रवल्ल्यादिसंयुक्त सिंहवक्रमिति स्मृतम् ।। १३ ॥ वत्रस्य प्रदेशे तु भ्रमरं कुर्यात्सुधीर्बुधः । लम्बकेशावृतं चैव स्तनयारधीशदशकं ॥ १४ ॥ नवाजुलं तु वक्षस्य(सी) विस्तारं परिकीर्तितम् । त्रिमात्रं पादविस्तारं तलायामं शराङ्गलम् ॥ १५ ।। [तल]तारं त्रिमात्रं स्या(पा)दायाममर्धाङलायतम् । व्याघ्रपादवदाकारं कुर्यात्पादचतुष्टयम् ।। १६ ॥ पृष्ठतारं दशांशं स्यात्पृष्ठात्संधं षडङ्गुलम् । शराङ्गलं चोरुविस्तारं चोरुदोघ(दैष्य) दशाइलम् ॥ १७ ॥ पञ्चांशं कुक्षिविस्तारं तत्समं घनमंव च । सिंहोत्संधसमं पुच्छं दीर्घ(दैय) तारं शिवाङ्गतम् ॥ १८ ॥ मूलाग्रा(प्रम)र्धमात्रं स्यान्मूलाग्र(ग्रान्त)नयं क्रमात् । पुच्छाग्रे व(बा)लसंयुक्तमुक्षा(का)यामं त्रिमात्रकम् ॥ १६ ॥ मूलतारं शिवाकुल्यमप्रतारं त्रिमात्रकम् ! लिङ्गायाम त्रिमात्रं स्यादांशं लिविस्तृतम् ॥ २०॥ श्वेतवर्णनिभं सिंहं रक्तवर्ण च केस(श)रम् । अन्तस्थले तथैवास्यं कर्ण(र्णा)न्तं तिथि(स्थित)रक्तयुक् ॥ २१ ॥ बालचन्द्रवदाकारं नस्त्र(ख) दन्ताकृति[स्तथा ॥ २२ ॥
___ एवं प्रोक्तं सिंहरूपं जनानाम् देवानां [देवीनां च] कल्पयंद् वाहनं स्यात् (च) ।
मानं सर्व चोक्तवद् गृ(प्रा)ह्यमेवम् शयनं वा स्थानकं चासनं वा [कल्पयंत् ॥ २३ ॥
इति मानसारे वास्तुशास्त्र सिंहलक्षणविधानं नाम त्रिषष्टितमाभ्यायः॥