________________
३८४
मानसारे महापोहाया बोगसम दीर्ष दिव्यसुरोत्सेध द्विमात्रकम् । प्रीवातु पुच्छमूलान्त चत्वारिंशासायतम् ॥१२॥ शृणायाम युगानुल्य शृङ्गवारं त्रिमात्रकम् । पटारीकमार्ग स्यात् ऋ(च्छ)ङ्गामस्य विशालकम् ॥१३॥ फा(मा)खवारं नवाल्यं मुखवारं शराहुलम् । वत्सम चोच्छ्य कुर्यात्रायाम याङ्गलम् ॥२८॥ प्रत्य(व्य)र्धानुलमुत्सेध निर्गर्भ सा(चा)र्धमात्रकम् । नेत्रमध्ये मुखायाममष्टा समिति स्मृतम् ॥ १५ ॥ वस्मात्कार(काटि)कान्त स्यात्षण्मात्रं तदुदाहतम् । शृग(क)मध्य युगाङ्गल्यं भामतुझं तथैव च ॥१६॥ नेत्रान्मू(न्ताव मू)लान्तं वेदमात्रान्तरं भवेत् । शशं श्रोत्रदीर्घ(य)स्याच्छोत्रमूलं द्विमात्रकम् ॥१७॥ उत्सम विस्तृतं चैव मध्यतारं युगाङ्गसम् । शिवाला(लम)मविस्तारं यथाह(ना)लमर्धाङ्गलम् ॥ १८॥ प्रत्य(प्य)ोगल संप्रोक्तं नासिकायाममेव च । मङ्गलं स[षि]रविस्तार तत्सम नासिकाप्रकम् ॥ १६ ॥ पचास(लमा)स्यायत स्यादुत्तराष्ठं त्रिमात्रकम् । अधरोष्ट त्रिमा स्थानिहायाम गुणांशकम् ॥२०॥ सविस्तारं द्विमात्र स्वात्तदर्ध तद् धनं भवेत् । प्रीवतारं तु पचाश मूलतारं त्रिमात्रकम् ॥ २१ ॥ पृष्ठयोवस मूले तु घनमष्टालि भवेत् । प्रमं पडलं चैव कुर्याद् वासं पडङ्गुलम् ॥ २२ ।। दुत्सेध चतुर्मात्रं प्रीवात्वे(या) लम्बनं बुधः ।। मूलमन्याप्रविस्तारं वेदप(न्धु)कलाङ्गुलम् ॥ २३ ॥ पनमष्टालसंयुक्त अर्यात्तत्रैव योजयेत् । प्रोवरल(वाया)पुरतो विम्ब मूलव्यास(२) द्वयाङ्गलम् ॥ २४ ॥ इत्यासिषपर्यन्त सत्रो(द) द्विर्न(द्विन)वाङ्गलम् । पृष्ठोष मनुमात्र सापटवारं चतुस्त्रयम् ॥२५॥