________________
वृषभलक्षणम् वृषभस्य लक्षणं सम्यग्वश्यते विधिनाधुना । बायोरभिमुखं स्थाप्य(पर्यत) पीठे वायोत्सर्वपि(पपीठे) वा ॥१॥ विमाने मण्डपे वापि चारोपरि परिन्यसेत् । द्वारतुङ्गसमं श्रेष्ठं त्रिभागं मध्यमं भवेत् ॥२॥ कन्यसं द्विभार्ग स्यात्रिविधं वृषभोदयम् । एकहस्तं समारभ्य (चे)कहस्तेन वर्धनात् ॥३॥ नवहस्तान्तमुत्सेध कन्यसादि त्रयं त्रयम् । पचविंशाइलमारभ्य द्विबालविवर्धनात् ॥ ४॥ एकत्रिंशति मात्रान्तं यः(यत) शुभायादिसंभवम् । बेरोत्सेधसमं श्रेष्ठं कर्यान्तं मध्यम भवेत् ॥५॥ बाहन्तं कन्यसं प्रोक्तमुत्सवं वृषमोदयम् ।। पीठायामे त्रिभागैकं पीठतारसमं तु वा ॥६॥ पीठतारं त्रिपाद स्वात्रिविधं वृषमोदयम् । पादादुप्पीषसीमान्त स्थानकं मानसंग्रहम् ॥ ७॥ स्थानकं शयनं वापि लोहजे वा शिलेऽथवा। दामासरमेन सुधामृतकटशर्करा (भिः)॥८॥ घनं वाप्यघनं वापि कुर्यात्तु शिल्पि(ल्प)वित्तमः । एवं तु वृषभोत्सेधं पचादशाङ्गलं भवेत् ॥६॥ उष्णीपातु गलाप्रान्त दशमात्र प्रशस्यते । स्याधी वसुमागं स्याद् प्रोवतुङ्गमिति स्मृतम् ॥१०॥ तस्याधो पो(धरचो) मूलान्त पोख्शाइलमेव । पलं चोरदीप(दय) द्विमात्र जानुसुङ्गकम् ॥११॥