________________
३८२
[प्रध्यायः५]
.
136
140
मावतारे त्रिंशत्यशमप्रपचम्
तस्मादूबे(बा) पांगहीनम् । तद्वदले मूलवार सरासम्
पौः सर्वव्यापवारं यम् ॥ ५३॥ बासावाटे पक्षसंयुक्तमेतत्
पासोमा पा) संयुक्त पानपत्रम् । मानं कृत्वा पचपः प्रधानम्
मानानुक्त कन्यसा शोमनार्थम् ।। ५४॥ पीवं श्वेतं श्यामरक्तं च कृष्णाम
मूलाप्रान्तं पञ्चवर्ण क्रमेण ॥ ५५॥ मालावर्धाश(दास)वत् कर्णसंयुक्तम्
श्रोण्यां च पक्षः पतिः पक्षधा स्यात् । बक्रं तुझं विस्तृत विहीनके
कर्तुमरणं न संशयः ॥५६॥ यत्र मानं विधिवत्प्रकारयेत्पुत्रवृद्धिः ॥ ५७॥
144
148
इति मानसारे वास्तुशास्त्रे गरुडमानविधानं नाम एकपणितमोऽध्यायः ॥