________________
६१]
गठडलचणम्
(छ)यार्थ तु तायें वर्ण विशेषतः । केशान्तात्कर्णसीमान्तं श्यामनीलाप्रसीमकम् ॥ ३६॥ भित्तिकाद्धृदयान्तं च तद्वयां (यं) कूर्परान्त को (कम् ) । पञ्चवर्णसमं श्रितपक्ष कांशुककञ्चुकी ।। ४० ।।
हृदयात्कटिसूत्रान्तं प्रकोष्ठादिकराप्रयोः ।
पीतवर्णमिति प्रोक्तं तस्माद् [योर् ] जानुकान्तकम् ॥ ४१ ॥ रक्तवर्ण तु पादान्तं श्वेतवर्णनिभं भवेत् ।
द्विभुजा च वक्रं च द्विपादा कुयिता भवेत् (ताम् ) ॥ ४२ ॥ स्थानकं चासनं वापि विष्णुं ध्यात्वा (येत्) कृताञ्जलिः ।
सर्वालङ्कारसंयुक्तं प्रामे स्थाप्यं स्वतन्त्रकम् ॥ ४३ ॥ एवमैश्वर्यसिद्धिः स्यात्तन्मात्रैरर्चयेत्सुधीः । अभिचारादिकाम्य (म्या)र्थ तार्क्ष्यरूपं विशेषतः ॥ ४४ ॥
पाद (डं) स्थानकं कुर्याद् वक्रं चासनं भागतः । सर्वाङ्गं स्वर्णवर्ण स्यात्पचक्र चुकि पूर्वकम् ॥ ४५ ॥ वपुषं तु निर्वाणमधोहस्तौ कृताञ्जलिम् । शीर्ष च सिंहपत्रैश्च (वक्रं च ) संयुक्तं पथावर्णयुक् ॥ ४६ ॥ नाभिषेकं शिरा(र ऊ)र्ध्वे तु कुक्कुटस्य शिरोऽप्रवत् । रक्तवर्य तु पुच्छाग्रं पञ्चमान्तं (त्रं) तदायतम् ॥ ४७ ॥ धनं चर्व्ववक्रं च न प्रच्छादनमास्यकम् । सप्ताष्टपूर्ववत्साङ्गेर्ववै पर्य विश्वतः ॥ ४८ ॥ सौ (सु)मा क्षेत्रसीमान्ते चान्यत्र (त्र) निरीक्षणम् । क्षणिकालय संस्थाप्य पूजयेत्तन्त्रवित्तमः ॥ ४६ ॥ त्रिनाडि त्रिदिमे वापि त्रिपक्षे वा त्रिमासके । नित्यं त्रिकालं संपूज्य शत्रुनाशं न संशयः ॥ ५० ॥ रिपुसंग्रहणार्थ चेद्धस्ता रात्रौ च कारयेत् । युद्धकाले रिपुसंभं ( भव) स्तम्भं हस्तौ च बन्धनम् ॥ ५१ ॥ शिलामृण्मये वापि दारुजे कटि (ट) शर्करा (रया)। एतेषां (तैः) वैनतेयं च वर्यसंस्का[क]रमेव च ॥ ५२ ॥
३८१
108
112
116
120
124
128
132