________________
३८०
मानसारे
अिध्यायः
वनायाम तत्समं नासिकाग्रम्
युक्त्या मानं कर्णरन्ध्रावसानम् । हन्वंशं तं श्रोत्रतुझं तदर्धम्
तदर्ध विस्तारं नालमेवं तथैव ।। ३२ ।। एवं प्रोक्ता(क्तम)नुक्तमानं तु सर्वम्
मानं कुर्यात्पतितालोक्तवत् । हाव(३) यावत्कूपरबन्धकान्तम्
बाहुपक्षी चाडलं कश्चकेन ॥ ३३॥ नासिका शुकतुण्डं पदाने
हंसकास्यदंष्ट्रवत्कुर्यात् । श्वेतवर्णनखैरपि वक्रयुक्
श्यामवर्णमतितुण्डापके ॥ ३४ ॥ मष्टनागविभूषणपक्षिवत्पक्षयुक्
उपटक मकुटं सकरण्डकम् । वर्णनीलसमरममण्डलं कृतम्
तप्तहेमनिभं गरुडं भवेत् ॥ ३५ ॥ पश्चवर्णसमन्त्रि(न्वि)तपक्षयुक्
परवत्कर्णशिरावृतम् । कुचितः सहितगमनेऽपि च
सचितस्थितभावमिति स्मृतम् ॥३६॥ मूर्धि शङ्ख चोरवर्णावृतं च
वामे कर्णे पनवर्णाभपद्मा(अम्)। सव्ये कर्णे तन्महापद्ममेव
धुम्रवर्ण हारकार्कोटकं च ॥ ३७॥ गुलि(घ) कस्कन्धौ लम्बयेत्कृष्णवर्ण(सर्प)म्
ज्या (चास)क्वर्ण वा सङ्गिवत्रसूत्रम् । मन्त(त्य)न्तं शुक्लवर्णाभ वामप्रकोष्ठे
हिरण्यवर्ण तार्यकस्य कटकम् ॥ ३८ ॥
96
100
104