________________
६१]
बन(नव)विपुखवाल कर्णमष्टशिवारम्
विस्तृतं शरयुगांशं कक्षयोरन्तरख(स्वम् । हृदयविस्तृतं चैकाधिक्यमष्टद्वयांशम्
उदरतति युग(गा), श्रोणितुल्यं च तारम् ॥ २५ ॥ तस्याषः कटिविशाल सप्त(६)पत्यशं चोरः
वृत्तं तत्समविशालं मूलपिण्डाष्टभागम् । वत्र जैनन(न) जडामूल विस्तारमध्ये
विस्तृतचर[f] युगाशं गुल्फविस्तारमेव ॥ २६ ॥ पदमिति विपुल(लं) भूता(तम)पृष्ठदी(दैर्य) गुणांशम्
तदपि च सम(E) विमूह्यातर्जनीदीर्घ (दैय)मुक्तम् । नवपदसदृशमन्यैरङ्गली चान्यतुर्यम्
नराभिमान(न)शिल्पिविद्वद्भिरेव ॥ २७ ॥ मुनिरसशरयुगाशं बाहुसन्धिप्रदेशे
प्रमुखरविविशालैमध्यमाप्रक्रमेण । मनलमणिविशाला तत्तदायामषड्भिः
प्रसृवरसयुगांशं मध्यमात्रा(प्रा)य ॥२८॥ शरयुगयवाधिकांशानामिका तर्जनीयौ
गुखम[न] कनिष्ठदीर्घाङ्गष्टकायाममेवत् । प्रयकृतमुखविधिः स्मायते चाक्षिकान्तम्
स्फुटमिति मतिः ()-ट्रैश्च सहक तारम् ॥ २६ ॥ ध्रुवयुव(ग्म)नयनकेशान्त[व]योर्मध्यदेशे
गुणयुतनयनमेवं तत्पुटान्त[सयोस्तत् । युग(ग) यवविहतदीर्घ तद्गोजिमूलात्तु नाभि
बदुदयविपरीतमंशं विहत्याप्रमंशम् ॥३०॥ विशाखाधिकगोजिकाम चो(मु)तरमष्टार्धमात्रम्
विस्तृतमिव तदुषं वेदमात्राय । अपरविद्वतपादत्रितुङ्गना(वा)यतान्तम्
विस्तृतदीर्घशेषमन्य(म्य) तु युल्या ॥३१॥