________________
३७४
[अध्याय ५९]
.
80
मानसारे मन्याडल्यप्रसीमान्त सार्धमान्वंशकं तलम् । सार्धउद्रांश वक्रं चक्रिस्य) विस्तारं परिकीर्तितम् ॥४०॥ गलतारं सार्धमष्टांश बाहुजानु च तत्समम् । पट्पट्साधैंकमार्ग स्याद्वाहुपर्यन्तविस्तृतम् ॥ ४१ ॥ सार्धविंशतिमात्र स्यात्कशान्तरमुदाहृतम् । सार्धपञ्चा(चोदशाङ्गल्य(लं) मध्योदरविशालकम् ॥ ४२ ॥ सार्धमष्टादशाङ्गल्य(लं) श्रोणिदेष(श) विशालकम् । एकोनविंशतिभागं कटिविस्तारमिष्यते ॥४३॥ सार्धद्वादशमात्रं स्यादूरामूलविशालकम् । जामध्ये तु विस्तारं सार्धषड्यङ्गलं भवेत् ॥४४॥ नमकान्तर(कतार) युगाङ्गुलं गुल्फतारं शराङ्गुलम् । प्रपदं तु पाल्य(ल) वेदांशमङ्गुष्ठदीर्घकम् ॥ ४५ ॥ तत्सम तर्जनीदीर्घ(दैयोमर्धाङ्गुलविहीनकम् । प्रन्याइली च(ना) दीर्घ (दैय) स्याद् विस्तार तत्समूलवाम् ॥ ४ कूपरस्य तु विस्तारं सार्धषद्मगुलं भवेत् । प्रकोष्ठतारं शराङ्गुल्यं मणिबन्धं युगाडलम् ॥ ४७ ।। तखतारं शराडल्यं तलदीप(दैय) सप्तमात्रकम् । मध्याङ्गलायतं सार्धपञ्चमात्र प्रशस्यते ॥४८॥ वर्जन्यायामदीप() स्याद्वाणांशं तत्प्रकल्पयेत् । सार्धवम(य)झुलं दीर्घ(दैय) कनिष्ठाङ्गुष्ठयोस्तथा ॥ ४ ॥ प्रोत्रदीर्घ(दैय) युगाडल्य नालालम्बनं तत्समम् । अन्यान्यनुक्कसर्वाङ्गम(जान्यु)त्तम(मोवशतालवत् ॥ ५० ॥ कारयेच्छिल्पिमिः कुर्यात्तत्र दोषो न विद्यते ॥५१॥
रति मानसारे वास्तुशास्त्र मकलसविधानं नाम एकोनषष्टितमाग्यायः॥