________________
मकानवम् माधवबागुलं दीर्घ(दय) कनिष्ठाङ्गष्टयोस्तथा। अंशकं षड्यवं सप्त षट्यवं [चतुर्यवं भवेत् ॥ २६ ॥ प्रकष्ठादिकनिष्ठान्तं विस्तारं परिकीर्तिम् ।। स्थूलमूल(लं) कृशानं तु (चा)क्तमानेन योजयत् ॥ २७ ॥ प्रने च त्रित्रिभागेन नखनारं प्रशस्यते । त्रिचतुर्भागमाधिक्यं नम्बायाममुदाहृतम् ॥ २८ ॥ एकद्वित्रियवं वापि नखानं कारयंत्सुधीः ।। मङ्गठे च द्विपर्व (4) स्यान्त्रिपर्व (4) चान्यबाङ्गले (ले) ॥२६॥ ज्ञानरेखादिरखै(खा)श्च कुर्यात्तु वलमध्यमे। फेशान्तं(न्ता)दक्षसूत्रान्तं द्वयोर्मध्ये भ्रवः स्थितिः ॥ ३०॥ प्रक्षायाम(म) द्वयाडल्यं तदर्ध तस्यविस्तृतम् । कर्णायामं युगाडल्यं कर्णनालं तु तत्समम् ॥ ३१ ॥ विस्तार अडलं प्रोक्तं शंषमूह्यं विचक्षणः । नवतालोत्तमं प्रोक्तं शेषं च दशतालवत् ॥ ३२ ॥ सद्विर(द्विगुणा)ष्टशतं भागं द्वितीये च पदं तथा । पादादुष्णीषसीमान्तं कन्यसपक्तितालवत् ॥ ३३ ॥ उष्णीषात्केशपर्यन्तमुत्तुङ्ग वेदमात्रकम् । तस्मान्नेत्रं तु सूत्रान्त सार्धवेदाङ्गुलं भवेत् ॥ ३४ ॥ तस्मात्तु पुटसीमान्तं वेदमात्र प्रशस्यते । पुटान्तानुसीमान्तं सार्धवाडलं भवेत् ॥ ३५ ॥ गलमध्यर्धमानं स्याद् गलतुङ्गं युगाइलम् । कर्णा(ण्ठा)वृदयमानं हृदय(यान्)नाभिसीमकम् ॥ ३६॥ नाभ्यन्तं मेढसीमान्तं समं वा युगत्रयम् । मेढमू(मेढादू)रुदीर्घ (दैर्घ्य) स्यात्पञ्चविंशाङ्गलं भवेत् ॥ ३७॥ जानुपादतलं वेदमात्रं जडोरुतुल्यकम् । पार्णिम(गेर)कुष्ठसीमान्तं सार्धबोडशमात्रकम् ॥ ३८ ॥ हिकासूत्रादधो बाहुदीर्घ(देय) पञ्चशराडलम् । कूर्परं च द्विमानं स्यात्प्रकोष्टमेकोनविंशतिः ॥३६॥
68
72