________________
भक्तलक्षणम् अधुना वक्ष्यते सर्वभक्तानां लक्षणं क्रमात् । पादं चतुर्विधं प्रोक्तं तद्वशान्मानं गृह्यते ॥१॥ प्रथमं सालोक्यमथ द्वितीयं सामीप्यमुच्यते । सारूप्यं च तृतीयं स्यात्सायुज्यं तु चतुर्थकम् ॥२॥ भक्तिज्ञानं च वैराग्य (ग्य)युक्तं सालोक्यमीरितम् । हान वैराग्यसंयुक्तं सामीप्यमिति कथ्यते ॥ ३ ॥ केवलं ध्यानसंयुक्तं सारूप्यमिति निश्चयम् । शुद्धज्ञानसमायुक्तं सायुज्यं परमार्थवत् ॥४॥ उत्तम(म)नवतालेन सालोक्याङ्गं प्रमीयते । अधर्म(म)दशतालेन सामीप्याङ्गस्य(ॉच) निर्मितम् ॥ ५ ॥ मध्यम(म)दशतालेन सारूप्यं मानयेसुधीः । उत्तम(म)दशतालेन सायुज्यं कथितं बुधैः ।। ६॥ एवं क्रमेण भक्तानां वालमानं प्रवक्ष्यते । उष्णीषात्पादपर्यन्तं भावोत्तरशतांशकम् ॥७॥ ष्णीषं तु चतुर्मानं नेत्रान्तं तु युगाङ्गलम् । पुटान्तं वेदमात्रं स्यात्तत्सम हनुसीमकम् ॥८॥ कर्णो(ण्ठो)वं वेदमात्रं स्याद् भद्रकादृदयान्तकम् । हृदयं(यान्)नाभिसीमान्तं नाभेर्मेद्रं तु सीमकम् ॥ ६ ॥ वत्सम भानुभागं स्यापोरदीर्घ (दैय) मुखद्वयम् । जानु कर्ष(ण्ठ)समं कुर्याजल्या चोरुतुल्यकम् ॥ १० ॥ पादं जानुसमोर सादेवमुत्तुङ्ग मापयेत् । माष्ठात्पाद्मिपर्यन्त ववं षोडशमात्रकम् ॥११॥