________________
मुनिकषवम् प्रकोष्ठापर्धवक्रं स्याद् वक्रायामसम तखम् । महतासमितिप्रोक्त शेष प्रागुक्तवजयेत् ॥२६॥ नववालोदयेत्वष्टभागाधियं शतांशकम् । शिरस्तुहं गर्ल जानु पादतुझं गुणांशकम् ॥ २७ ॥ मुखं वतन कुनिश्च कटिदीर्घ(देय) द्वादशांशकम् । ऊरुनहायत बाहुदीर्घ(दैय) षट्चतुरंशकम् ।। २८ ॥ प्रकोष्ठमष्टदशांशं स्यात्तस्मान्मध्याकुलान्तकम् । मुखायामसमं कुर्यााष्ठं पाWिकान्तकम् ।। २६॥ पञ्चा(च)दशाकुल पाददीर्घ(दर्घ्य) प्रागुक्तवन्नयेत् । मुनीना लक्षणं प्रोक्तं शेषं युल्या प्रयोजयेत् ॥ ३०॥
इति मानसारे वास्तुशास्त्रे मुनि लक्षणविधानं नाम सप्तपञ्चाशदध्यायः॥