________________
४
मानसारे
स्थापनाधिपतिर्यस्मात्तस्मात्स्थपतिरुच्यते । स्थपतेश्चाज्ञया सर्वे सूत्रप्राह्मादयः सदा ॥ १४ ॥ कुर्वन्ति शास्त्रदृष्टे (खादेशेन वास्तुवस्तु प्रयत्नतः । स्थपत्यादिचतुर्वर्णः शिल्पिभिः परिकीर्तितः ॥ १५ ॥ प्राचार्यलचणैर्युक्तं (क्तः) स्थपतिर्नाम धीयते ।
श्रुतशः सूत्रग्राही च रेखा: शास्त्रवित्तमः ॥ १६ ॥ विचारज्ञः श्रुतज्ञश्च चित्रकर्मज्ञ (ज्ञो) वर्धकी (कि.) । तचकः कर्मवित्सभ्यो बलबन्धू (न्धु) दयापरः ॥ १७ ॥ श्रुतिशास्त्र (सं) प्रकर्तव्य (व्यं) सर्वलक्षणमुच्यते ।
इहैव लोके (कस्य) कृतं विना शिल्पि [ ना ] विना गुरुम् ॥ १८ ॥ न लभ्यते तु यत्तस्मादेभ्यः (भिः) सह[सहैव ] कारयेत् । विना कृते तु सफलं भुक्ति (क्तिं) मुक्तिं न विन्दति ॥ १६ ॥ शिल्पी (ल्पि) नां लक्षणं प्रोक्तं मानोपकरणो (रामु) च्यते । मुनीनां नयनोद्वोच्य (यं) तत्परमाणुरुदाहृतम् ॥ २० ॥ वारिष्टाभिर्गुखितं रथधूलिरिति स्मृतम् । रघूल्यष्टमिलितं वाला [न्तु ]मिति [तु] स्मृतम् ॥ २१ ॥ बालामैरष्टधायुक्तं लिते [ति] परिकीर्तितम् ।
लिचे (चाभिश्चाष्टभिरायुक्तं युकं तमि (दि) ति कथ्यते ॥ २२ ॥ यूकैरष्टाभिः (भिच) प्रोक्तं यवमेवं विधीयते । यवैरष्टसमायुक्तमङ्गुलं तत्प्रकीर्तितम् ॥ २३ ॥ मानमात्रं त्रिधा प्रोकं यववृद्धिविशेषतः । षट्सप्ताष्टयवैरेतत्कनिष्ठो (ष्ठ)मध्यमोत्तमम् ॥ २४ ॥ अङ्गुलैर्द्वादशैर्युक्तं वितस्तिः परिकीर्तितम (ता) । विवस्तियुग्मं किष्कुः स्यात्प्राजापत्योऽङ्गुलाधिकम् [कः ] ।। २५ ।। षड्विंशत्यङ्गुलो हस्तो धनुर्मुष्टिरिति स्मृतम् । सप्तविंशतिकाङ्गुल्यं हस्तमुक्तं धनुर्ब्रहम[हः ] ॥ २६ ॥ चतुर्हस्तं धनुर्दण्डं दण्डाएं रज्जुमेव च । याने च शयने चैव किष्कुहस्तेन मानयेत् ॥ २७ ॥
[ चध्यायः
29
32
36
40
44
48
52