________________
शक्तिलक्षणम् प्रकोष्ठवलयं रत्नैः कटकं मणिबन्धकैः । रत्नेन कटिसूत्रं स्याद्रबदामादिभूषिणीम् ॥ २७ ॥ रत्नहेमं(ना) च वस्त्रेण कुर्यानीव्यं च लम्बयेत् । नलकान्तं खि(त्रिोलम्ब स्यात्सर्वरत्नानि(ब)शोभिताम् ॥२८॥ भुजङ्गाङ्गवलयं पादौ(दयोश्)चोर्ध्वाधा रत्नबन्धनम् । पादनूपुरसंयुक्ताङ्गुलीरनाङ्गुलीयक(का)म् ॥ २६ ॥ बाहुमूलादि संभूष्य सर्वाभरणभूषिणीम् । अथवा द्विभुजं चैव वामहस्ते च सन्धिमत्(डिण्डिमम्) ॥३०॥ दक्षिणे रत्नप- स्याच्छेषं प्रागुक्तबन्नयेत् । एवं प्रोक्तं(क्तां) महालक्ष्मी स्थापयेत्सर्वहhके ॥ ३१ ॥ सामान्य(न्यां) लक्ष्मी कुर्याद् द्विभुज(जां) च द्विनेत्रके(काम्) । रक्तपद्मोद्धृतं(ती) हस्ती सर्वाभरणभूषिणीम् ।। ३२ ।। शेषं तु पूर्ववत्कुर्याद् देवी(वी)पार्श्वे विशेषतः । ऐरावतद्वयोश्(यं) चैव कुर्यादाराद(ध)येत्सुधीः ।। ३३ ।। सर्वास(र्वेषा)मालये द्वारे मध्यरङ्गे तु पूजयेत् । प्रथवा विष्णुपार्श्वे तु लक्ष्मीलक्षणमुच्यते ॥ ३४ ॥ द्विभुजां च द्विनेत्रां च करण्डमकुटान्विताम् । अथवा केशबन्धं स्याद्वामहस्तोद्धताब्जकम् ।। ६५ ।। दक्षिणं हस्तं वरदं च प्र(चा)थवा लम्बनं भवेत् । स्थानकं चासनं वापि स्थापयेद् विष्णुदक्षिणे ॥३६॥ कुर्यात्तु सर्वलक्ष्मीनां मध्यम(म)दशतालके । सर्वाभरणसंयुक्तां हेमवर्णाङ्गशोभिताम् ।। ३७ ॥ एतेषाम् (एषा:) इ(चे)न्दिराः प्रोक्ता:(क्तास्तु) महि(ही)शक्तिमि(रि)होच्यते । द्विभुजं(जां) च द्विनेत्रं (त्रां) च करण्डमकुटान्वित(ता)म् ॥ ३८॥ दुकूलवसनोपेता मकुटं कुन्तलं तु वा। स्थानकं चासनं वापि विष्णुमूर्या(र्तेर)पसव्यके ॥ ३ ॥ दक्षिणे चोत्पलं धृत्वा वामभागं तु लम्बनम् । प्रथवा वरदं वामे श्यामवर्णाङ्गशोभिताम् ॥ ४० ॥