________________
२५६
मानसारे करडमकुटं वापि हेमवङ्गशोभितम् । पीताम्बरं यथार मुक्ताभरणमेव च ॥१७॥ कर्णयोः स्वर्णवाटई सूत्रयुक्त(का) सुमङ्गलाम् । द्विनेत्री प्रसन्नवदनां सर्वाभरणभूषणीम् ।।१४।। पितामहल पावे तु स्थानकं चासनं तु वा। पामभागे तु सावित्रों श्वेतरक(का)मचापि वा ॥१५॥ श्यामाचर्यमेवं वा द्विमुजं च द्विनेत्रकम् । खानकं चासनं वापि करण्डमकुटान्वितम् ॥ १६ ॥ प्रबवा फेशबन्धं वा कर्णे मकरकुण्डलम् । हुकूलाम्बरपरं वापि पीताम्बरमथापि वा ।। १७॥ सर्वाभरणसंयुक्तां वरदं वायहसके। दक्षिणे चोत्पलं कुर्याच्छेषं प्रागुक्तवन्नयेत् ॥१८॥ सरस्वती च सावित्री वशतालेन कारयेत् । रकाज पोठतयोर्वे देवी पद्मासना भवेत् ॥१६॥ चतुर्भुज त्रिनेत्रं च मकुटं कुन्तलं भवेत् । प्रसन्नवदनां देवीं शुद्धकाञ्चनसन्निभाम् ॥२०॥ पीताम्बरधरा रक्ता[मं]शुकपेताम्(भरणीम्) । विशालासमायसं कुर्यादपाङ्गकोणे स्मिताननाम् ॥२१॥ बरिणे त्वमयं पूर्वे डिजिमं वामहस्तके। प्रपरे दक्षिणे पा पासमालामवापि वा ॥ २२॥ वामे नीलोत्पलं वापि रक्तपनो(प्रमु)त तु वा। पोनोमतस्तनवटा फाले भ्रमरकान्विताम् ॥२३॥ प्रथवा रसपर्ट स्यात्वर्णताटई कर्णयोः । मकरं कुण्डलं वापि कर्णयोः स्वर्णदामयुक् ॥२४॥ हारोपनीवसंयुक्तां ससूत्रश्च सुमङ्गलीम् । कुलवटेश्व रेक(रौ)श्च हेमपट्टविभूषिणीम् ॥२५॥ रखानि चन्द्र(छत्र)वीरं स्यात्स्वर्णरत्नोत्तरीययुह । मेयरकटकवारनपूरिमसंयुत(वा)म् ॥ २६ ॥