________________
पीठलक्षणम् सर्वेषामपि खिलानां पश्यते पीठलक्षणम् । लिङ्गवारं त्रिधापीठ(8)वारं स्वयम्भुलिङ्गके ॥१॥ अथवा लिङ्गनाहे तु स्थूलदेशे समं भवेत् । खिङ्गतुङ्गसम वापि सत्पादाधिकमेव वा ॥२॥ अध्यर्ध वा त्रिपादोन द्विगुणं त्रिगुणं तु वा। खयम्भुलिङ्गपीठस्स चोत्सेधमिति कथ्यते ॥३॥ एवं पूजा लिङ्गो शमानेन पीठं तन्मानयेद् बुधः । पूर्वोकमानखिङ्गानामधुना पीठलक्षणम् ॥४॥ लिहस्य मायदेशे तु लिङ्गवारं समन्ततः । यधिगपरिणाहस्य समं वा पीठविस्तृतम् ॥५॥ वैष्णवांशं समोत्सेधं पीठं स्वस्तिकलिङ्गके। अथवा पादांशमाधिस्य ब्रह्मांशे संभव(प्रह) भवेत् ॥ ६॥ भन्यैस्तु सर्वलिङ्गानां प्रयशोदयं बुधैः । कुर्यात्तन्मान(न) संग्राम द्वित्रिवेदशरांशकम् ॥ ७ ॥ वदेकांशाधिकं विष्णुमान पीठोदये तथा । पीठांशसार्धयो(धर्धाधोदे)शे वैष्णवांशं नवधा(श्रितम् ॥८॥ पीठं तु योजयेत्तत्तद्विस्तारे तु त्रिभागिकम् । एकांशं नालदीप(दैय) स्यान्मूलविस्तारं तत्समम् ॥६॥ चतुर्भागकांशहीन स्यात् शे(च्छे)षाप्रविस्तृतम् । प्रसवा पत्र्यंशेन पापनाल(a)विशालकम् ॥१०॥