________________
३५१
360
364
खिलाविधानम् वजसिंहहस्तिवृषयोनिः शुभं प्रशस्तम्
अन्येषु योनिरशुभमुदितं पुराणैः ॥ १६५॥ राम(4) वृद्धिर्म(भोरणं शुभावहम्
पहुवुद्धिरूपं सुमङ्गलम् । श्रोकरं च सुखदं सुवृद्धिदम्
पुष्कलाय रवि(वि:) तत्फलं क्रमात् ॥ १६६ ॥ भुक्तिमुक्तिशुभदं समृद्धिदम्
सम्पदर्थ धनमृद्धिः द्विज । मुक्तिनाशकलहं च मैत्रकम्
चोक्तमेव दशधा फलं भवेत् ॥ १६७ ।। पायाधिक्यं चान्यथा हीनमुक्तम्
प्राय हीन चान्यथा चेत्त्वधिकम् । मृत्युदारिद्रावह नाशहेतुः
प्रायाधिक्यं संपदर्थ समं वा ॥१६८॥ जमाद्रश्चे(जन्मदृग्वे)दषड्भिस्त्वष्टनन्दाशुभाक्षाभौमम् । शौरि(शनि)वारं विसृज्य कृतिम्यंभुक्शक्ति-ऋद्धिदं च ॥ १६६ ।। भूषं शुद्धं धीरं चाधनं(चन्दन) वेष्मे(श्मै)व च
[शक्तिश्च] ध्रुवन्धन्य(न)वीरं चैव भुक्तिमुक्तिशुभाशम् । अन्य[1] सर्व तस्कराद्या() यथांशम्
युक्त चेत्सर्वसम्यद्विनाशनम् ॥ १७० ॥
368
372
376
रति मानसारे वास्तुशास्त्रे लिङ्गविधानं नाम द्विपञ्चाशदण्यायः ॥