________________
३५०
340
मानसारे
[पण्याया बजलिकमिति प्रोक्तं रबानि मि(इ)ति कथ्यते । एकंवा बहुरत्न वा नवरनैश्च संयुतम् ॥ १५३॥ लिङ्गं यदुक्तं स्वर्णन पीठे रमानि योजयेत् । अथवा केवलं स्वर्ण पीठं वा कारयेद् बुधः ।। १५४ ॥
332 स्वर्णलिङ्गमिति प्रोक्तं लक्षणं पूर्ववद् भवेत् । प्राचार्यहस्तेन वा लिङ्गं शिष्यस्तु(स्य) नाहलिङ्ग(हाडुल)वत् ॥ १५५ ॥ पश्चात्यूजा तथा कुर्यादाचार्योक्कोपदेशवत् । प्रयोक्तलिङ्गपूजाया(या) फलं वक्ष्ये यथाविधि ॥ १५६ ॥
336 मदीपर्वतसिङ्गानां कैलासारोहणं भवेत् । इहलोकस्य पूज्यत्वं भुक्तिमुक्तिफलप्रदम् ॥ १५७ ॥ रमलिङ्गस्य पूजायां फलं मुक्तिप्रदायकम् । वर्णलिङ्गार्चनमे (स्यै)वं फलं स्वर्गापवर्गकम् ॥ १५८ ॥ स्वर्णपीठं तु तलिङ्ग मुक्तावलिघ(ध)नमथापि वा विदुः । कर्तमानसवशात्कल्पयेत्प्रशस्तमिह दोषवर्जितम् ॥ १५६ ।। तोये वा मण्डले(ण्डूरे) वापि पुष्प वा उ(चो)त्पजेऽपि वा। सिकते वाथ हस्ते वा पाततैर्वा गुलैस्तथा ॥ १६०॥
344 मोदके वाच पिष्ठे वा गोमये वा यथेष्टकम् । सयः पूज्यं रचेखिङ्गं प्रोक्तं तत्क्षणिकं भवेत् ॥ १६१ ॥ तानि लिङ्गानि सर्वेषां यथालिङ्गाकृतिर्भवेत् । ध्यात्वा दक्षिणका(क) लिङ्गं मानं सर्व न कारयेत् ॥ १६२ ।। दी (दैये) लिङ्गमा(स्या)यादिषड्वर्गशुद्धिं कुर्यात्सर्वथोक्तवत् । मानलिङ्गे धान्यस्वायम्भुवादिमानं च युक्तं तथायादीनि सर्व न कुर्यात् ॥ १६३॥ बधाष्टनन्दवसुनन्दयुगेन वृद्धा चाष्टार्कपचितुरगैर्मुनिभिवि(नन्द)हन्यात् ।
352 योन्य(नय)श्च वृद्धि[प्य]भ[व्य]यं च तु वारमंशम्
लिङ्गकेन कुर्यात्तु परार्थतुङ्गे ॥ १४ ॥ बाजधूमसिंहशुनकषगर्दभाव
दन्ती च काकश्च बसुयोनिः य(य)थाक्रमेण ।
348
356