________________
५२]
३४६
304
308
312
खिङ्गविधानम् कुर्यादनेकलिङ्गेषु चैकलिङ्गन कारयेत् । पीठतुझं त्रिधा कृत्वा ए(चे)कांश गातुनकम् ॥ १६ ॥ अथवा पञ्चद्वयांश वा गलतुङ्ग विशेषतः । शेषं तु चोर्ध्वाधो बन्धं पट्टजन्मसररुहम् ॥ १४ ॥ एकांशं जन्मतुङ्गं तु (चै)कभागैकं वेत्रकम् । तत्सम पङ्कजागं स्यात्पग्रकुतियांशकम् ।। १४१ ॥ तदष्टांशैकवेनं स्यात्तत्समं चोर्ध्ववेत्रकम् । पूर्ववत्कर्णसंयुक्तमूर्ध्वखण्डमधाक्तवत् ॥१४२ ॥ सपादशाधिकं हीन वा यन्मानारम्यं मानयोः । पीठतारोदयं नालं दीर्घ प्रागुक्तवमयेत् ॥१४३ ॥ वृत्ताकारं तु पीठं स्यादन्यथाकृतिं वर्जयेत् । पीठतुड़े तु गन्धं(रन्ध्र) स्यानिङ्गनाहस्य सादृशम् ॥ १४४ ॥ लिङ्गतुङ्गविशेष स्याद्वेशनं तमयेधः ।। मानयेद्वहुलिङ्गे तु चैकानेकादि[लिङ्ग] कैः ॥ १४५ ॥ एतत्तु सर्वलिङ्गेषु चात्मार्थ च परार्थके । तन्मध्ये स्थापयलिङ्गमादौ रत्नानि विन्यसेत् ॥ १४६ ।। लिङ्गस्य परितो रन्ध्रे स्वर्णवर्णावबन्धनम् । प्रभावे रजतेनैव तानं वायसमेव च ॥१४७ ॥ कारयेच्छिल्पिना सम्यग लिङ्गपीठोदीः(यैः) सह । एकानेकलिंङ्गानां परार्थे त्वष्टबन्धनम् ॥१४८॥ केचित्रिबन्धनं कुर्याद् द्रव्यैश्च गुग्गुलादिभिः । रमलिजैव सर्वेषां व(स्वर्णपीठं प्रकल्पयेत् ॥ १४ ॥ अथवा रबपीठं वा रक्त(न)लिङ्गेषु पूर्ववत् । यद्यद्रव्येण लिङ्गं तत्तद्रव्येण पीठकम् ॥ १५० ।। नवरमैश्च संयुक्तं स्वर्णपीठं प्रकल्पयेत् । यत्तद्रनैश्च यखिङ्गे तत्तनाम्नैव नामकम् ॥ १५१ ॥ पीठ(8) तु लिङ्गके वापि नवरबैर्विशेषतः । एकंकर्ण चैकलिङ्गं बहुमिश्चैकलिङ्गमम् ।। १५२॥
316
320
324
328