________________
३१७
[प्रध्यायः
276
280
284
मानसारे सम्यक्प्पनीखाः प्रोक्ताः वर्णमन्यं विवर्जयेत् । कर्षपाषाणवस्व रेखारोपथमिष्यते ॥ १२५ ॥ एवं परि(१)हिते पश्चात् शि(च्छि)चासंग्रहणं भवेत् । एवं लक्षणयुक्तस्य शिलापीठं प्रकुर्वते ॥१२६ ॥ कर्तुर्दषिणहस्तस्य मध्यमाङ्गलमध्यमे । पर्वता(वा)यतनस्ता(ना)हमाली त्रिविधं भवेत् ।। १२७॥ यवेन कल्पिते वापि चालेवा(ना)पि कल्पयेत् । कर्टनक्षत्रमित्र(श्र) हिमानं युक्त्या प्रयोजयेत् ॥ १२८ ।। परार्थे वा खयम्भूनां मानाङ्गलवशेन वा । मायाममिति षड्वर्गमित्थं पीठोदयं भवेत् ॥ १२ ॥ लिङ्गमानं वियुक्तं चेत्कृर्यात्तु मानुषादीनाम् । वनिमिर्यवं समारभ्य द्विद्मगुलविवर्धनात् ।। १३०॥ पञ्चविंशानुसान्तं स्यात्पीठविस्तारमेव च । भालत्रयमारभ्य द्विदलविवर्धनात् ॥ १३१ ॥ पञ्चविंशालान्त स्यात्पीठविस्तारं विधीयते । पवर्गा[या] विशुभं कुर्यायथाभागादि संभवम् ।। १३२ ॥ सन्मान पीठविस्तारं कृत्वा तु चतुरंशकम् । एकांशं लिङ्गमानं स्वाच्छेषं तत्पोठतुङ्गकम् ॥१३३ ॥ अथवा पञ्चभागांशं तलिङ्गादयमीरितम् । शेष तु पूर्ववत्पीठं तुझं कुर्याद् विचक्षणः ॥ १३४॥ पीठतारसमं लिङ्गं मध्यनालाप्रकान्तकम् । पीठतारं द्वयं कृत्वा ए(चे)कांश नालविस्तृतम् ॥ १३५ ॥ तबतुर्भागिकैकांश (श)हीन नालाप्रतारकम् । कंचिद् द्वित्र्यंशमेवं स्यान्मूलाग्रान्तक्षयं क्रमात् ॥ १३६ ॥ वद्विशालत्रिभागेकं प्रथाले विस्तारमेव वा। पीठवारचतुर्थाश त्रियं(त्रयां)शं वृतवारिका ॥ १३७ ॥ पीठवारसमं चैव लिङ्ग वत्(जस्य) परिणाहकम् । एवमात्मार्थसिङ्गो खयम्मुवं परावके ॥१८॥
288
298
296
300