________________
पदसामाटाहुल वैकशिजवारमिति स्मृतम् । नवपतिरुद्रमानं स्यात् समखिविशालकम् ॥ ४० ॥ भानुए(स)कागलं चैव चतुर्दशालमेव च ।। एवं तु चैकलिङ्ग स्माद्वि(जस विचारं परिकीर्तितम् ॥ ४१ ॥ पञ्चा(च)दशाअसं चैव षोडशाङ्गुखमेव । विस्तार(') दयाल चैव लिङ्गानामिति विस्तृतम् ॥ ४२ ॥ अष्टादशाङ्गुलं चैव नवपस्त्यासान्तकम् । विशत्याज़ चैव लिङ्गसारं विधा मतम् ॥ ४ ॥ एकविंशत्यलं चैव द्वाविंशतिकालिम् । ग्योविंशागलं चैव त्रिधा लिवियामकम् ॥ ४४ ॥ चतुर्विशालिं चैव पञ्चविंशाल क्या। षडविंशाशं चैव विशाल त्रिविध मवम् ॥ ४५ ॥ सप्तविंशावं चैव प(पा)टविशाल तथा।। नवविंशतिमात्र स्वाधिनतारमिति स्मृतम् ॥ ४६॥ अथवा त्रिंशदङ्गल्यमेकत्रियतिमात्रकम् । द्वात्रिंथाल चैव लिङ्गवारमिवि स्मृतम् ॥ ४७॥ कन्यसादुचमान् स्यात्प्रत्येकं त्रिविमानकम् । एवं तु नवधा लिङ्ग प्रत्येक नागरादिमिः ॥ ४॥ प्रथवा अमानं तु चतुष्पपशकम् । तत्तदंशैकमागेन चैकलिङ्गविशालकम् ॥ ४६॥ नागरं द्राविडं चैव वेसरं च त्रिधा मवम् ॥५०॥ इहायामे ग्रंशसत्रिंशदंशम्
छत्वा क्रमावधिकं वदशकम् । विस्तार तत्कन्यसादि विधा
युल्या धीमान वेसरादीनि कुर्यात् ॥५१॥ बहुलिङ्गोदये सर्वे(वस्मिन्) प्रलमार्ग विनोदयम् । द्विभार्ग समकन्यस्यादि(न्यस वि)पानद्राश वत्समम् ॥५२॥