________________
३४०
मानसारे छन्दादीनां तु मानं स्यात्पत्रिंशखिातुनकम् । एकादशाङ्गलमारभ्य द्विग्रजलविवर्धनात् ॥ २४ ॥ सप्तविंशालान्तं स्यानवधा लिङ्गतुङ्गकम् । द्वादशाकुलमारभ्य षट्पगुसवर्धनात् ॥ २७ ॥ पष्टपगुखावसानं स्यानवधा लिङ्गमानकम् । पञ्चविंशाङ्गुलमारभ्य षट्पडगुलवर्धनात् ॥२८॥ त्रिसप्ततित्रिमात्रान्त नवधा लिङ्गताकम् । सर्वेषां कन्यस श्रेष्ठं पर्यन्ता(न्तम)हुस्लमानकम् ॥ २६ ॥ यजमानस्य मेढान्तं नाभ्यन्त हृदयान्तकम् । स्तनान्न बाहुसीमान् हन्वन्तं नासिकान्तकम् ॥ ३०॥ नेत्रान्त समतुझं स्यामवलिङ्गोदयं भवेत् । प्रथवा तुमाने तु नवभाग(ग) विभाजिते ॥ १ ॥ एक लि स्यात्कन्यसादि त्रयं त्रयम् । नवत्यंशविध लिङ्ग यस्स(ज)मानवशाद्विदुः ॥ ३२ ॥ बहुधा स्थाप्यलिङ्ग वा नवलिङ्ग परिसंख्यया । अब हवाइय(दि)मानं [च]सर्वलिङ्गेषु कल्पयेत् ॥ ३३ ॥ पचादशाङ्गुलं मान यन्मानं नवलिङ्गके। सप्ता(त)दशाङ्गुलान्तं च पञ्चा(च)दशाङ्गलमारभेत् ॥ ३४ ॥ स्थापयेत्पचलिङ्गे तु इ(चे)त्यूचेन तु कारयेत् । वत्रिपादकरादुर्ध्व चाधिकं सर्वतुके ॥ ३५ ॥ सर्वषां चेकहम्य तु ए(चै)कैकलिङ्गे तु संमतम् । बहुधा सर्वलिङ्गेषु वन्त्रिकर्ण न कारयेत् ॥ ३६॥ विकर्ष बहुलिझे तु त्रिकर्ण चैकलिङ्गके। लिखामिति प्रोकं तद्विशालमिहोच्यते ॥ ३७॥ विचतुष्पचालान्तं स्यादहुलिङ्गे तु विस्तृतम् । प्रबवा तुमाने त्रिचतुष्पचभागिकम् ॥ ३८ ॥ वरदेकांशविस्तारं बहुसिङ्गाविशालकम् । नागर द्राविड चैव वेसरं च त्रिधा मतम् ॥ ३६॥