________________
३४२
मानसारे
[अध्यायः
108
119
116
अथवा तुङ्गनवम स्याद्वेद(द) नारायणोदयम् । पञ्चाशं शिवोदयं स्याद् वर्धमानमिति स्मृतम् ॥ ५३॥ अष्टादशांशकं तुङ्गे वैष्णवं चाष्टभागिकम् । दशांशं शिवोदय स्याच्छिवाधिक(वाई) लिङ्गमीरितम् ॥ ५४॥ उत्सेधे दशभागे तु विष्णुतुङ्गं षडंशकम् । वेदांशं शिवशिं स्यात्स्वस्तिकं बहुखिड़के ॥ ५५ ॥ कमलजहरिहराशं तत्समं चैकलिङ्गे
मनु(मुनि)वसुनवभागैस्तुङ्गमष्टत्रि(त्र)याङ्गकम् । कमलजहरिहरांशं सर्वतोभद्रलिङ्गम्
द्विजकुलनृपतिपूज्यं वर्धमाना(नमपि) चैव ॥५६॥ पचपचपडंशकोनतम्
ब्रह्माविष्णुशिवभाग(ग) वक्रमात् । तुङ्गमिष्टयुगांशके कृते
तच्छिवाधिक(क)[वैश्य] योग्यकम् ॥ ५७ ॥ स्वस्तिकस्य शतषट्(ष्टि) शिरो(वा)मतम्
पोशांशविधि (धिर) वैष्णवं तथा। भ(रु)द्रभागविधिवत्समाचरेत्
संपदा(द)र्थमिव शूद्रयोग्यकम् ।। ५८॥ वेदानाभं ब्रह्मभागे च मूले
चाष्टाग्राम मध्यमे विष्णुभागे। वृत्ताकारमप्रके तच्छिवांशम्
कुर्यात्तु सर्व चतुर्लि(चैकलि)ङ्गमेतत् ॥ ५६ ॥ वेदा वस्खश्रकं [वा] वृत्तं चैवम्
प्रोक्तानेकलिङ्गाम(च) मूले [मध्ये] । वृत्ताकारं चाप्रके रुद्रभागे
कुर्यादेवं शिल्पिविद्वद्भिरेव ॥६०॥ एकानेक चोक्तलिङ्गे शिवांशे
कुर्याद्वारा(रा) षोडशादिद्वयेन ।
120
124
128
132