________________
५२
त्रिमूर्तिकरणम् मध्ये चान्वितवत्रं स्याललाटे चैकनेत्रयुक। प्रीवस्य वामपार्श्वे तु कालकूटसमन्वितम् ॥४०॥ यासूत्रोत्तरीयं च सर्वरना(मम)गलीयके । सानक चासनं वापि पाद(द) नूपुरशोभितम् ॥४१॥ एवं तु रुद्रमूर्विः स्याद् वामभागे तु पार्वती । उत्तम(म)दशवालेन मानयेत्त्वङ्गमानकम् ॥ ४२ ॥ देवानामपि सर्वेषां मध्यमं दशवालकम् । पापीठं महापीठं त्रिमूर्तीनां च योजयेत् ॥४३॥ प्रभाव(पाच) तोरणं वापि कल्पवृक्ष च संयुतम् । एवं तु द्रविष्णूना(प्योः) कुर्यात्तत्तु विधिवत्ततः ॥४४॥ सर्वालङ्कारसंयुक्तं देवं ध्यात्वा त्रिमूर्तिनम् । प्रन्यान्य(न्यम)नुक्तं सर्वेषां शास्त्रमार्गेण योजयंत ॥ ४५ ॥ उत्तम(म)दशतालवशात्तु यत्
ब्रह्माविष्णुशिवसकलाङ्गकैः। स्थावरे च जामके [यदुक्तं]
शिल्पिभिः कुरु वात(चोक्त) मुनिवरैः ॥४६॥
इविमानसारेवास्तु
खविधानं नाम पकपश्चाशदण्यायः॥