________________
प्रध्यायः ५१]
त्रिमूर्तिलक्षणम् सम्बासने च शयने शिखापीठं तु भिन्नकम् । एककाले कृतं सर्व सुधामृत्कटशर्करैः ॥१२॥ बेराणां द्रव्यमित्युक्तं मूर्तिध्यानं प्रवक्ष्यते । चतुर्भुज चतुर्वक्रं द्विपादं चाष्टलोचनम् ॥१३॥ प्रष्टकर्णसमायुक्तं तनुश्चैकाकृतिस्तथा । उत्तम दशतालेन मानयेत्त्वङ्गमानकम् ॥१४॥ स्थानकं चासनं वापि चीरबे(राम्बरधरं तथा । वरदाभयहस्तं च जटामकुटमण्डितम् ॥१५॥ कुण्डिका चाक्षमाला च वामे वामे करे क्रमात् । सुनुवधारणं वापि प्राग्वरदाभयान्वितम् ॥ १६ ॥ मकरलाञ्छितं पुष्पं कुण्डलं वाथ कर्णयोः । यज्ञसूत्रोत्तरीयादि मात्रादोदरबन्धनम् ॥१७॥ हारोपप्रीवसंयुक्तं बाहुमालाविभूषितम् । केयूरकटकाद्यैश्च कुर्यात्तु मणिबन्धनम् ॥१८॥ कटकत्रयसंयुक्तं नलका(क)कटकान्वितम् । कटिसूत्रादिपर्ट स्यानीव्यं चलनसंयुतम् ॥ १६ ॥ रत्नाङ्गलीयको हस्तौ पादं जालसरत्नकम् । ललाटे वृत्ततिलकं स्याचन्दनागरुमेव च ॥२०॥ सर्वाङ्ग हेमवर्ण स्यानलकान्तं तु चीरयुक् । पार्श्वयोः शक्तिकोपेतं दक्षिणे तु सरस्वती ॥२१॥ वामपार्वे तु सावित्री सर्वाभरणभूषितम् । एवं पितामहं प्रोक्तं कुर्याच्छास्त्रविबुधः ॥२२॥ चतुर्भुजं द्विनेत्रं च किरीटमकुटान्वितम् । पीताम्बरधरं युक्तं श्यामवर्णाङ्गशोभितम् ॥२३॥ सर्वे(व)वक्षःस्थले कुर्यात्तदूर्ध्व श्रीवत्सखान्छनम् । उत्तम(म)वशतालेन चाङ्गमानं च मानयेत् ॥२४॥ कटकंवा गदाधा(ध)रं चोामाश्रितमेव वा। अथवा वरदहस्तं स्यात्पुरतो वामहस्तके ॥२५॥