________________
त्रिमूर्तिलक्षणम्
ब्रह्माविष्णुमहेशानां लच वक्ष्यते ऽधुना ।
हिरण्यरजतेनैव वात्रेणैव शिले वापि (लया वा ) ॥ १ ॥ aro [न] सुधे वापि [धया च] शर्कराभासमृत्तिका (द्विश्व) । एतैस्तु नवधाद्रव्यैः च (वो) तमादि त्र्यं त्रयम् ॥ २ ॥ चलं चाप्यचलं चापि नवद्रव्यैस्तु निर्मितः ।
लोहजैर्मृत्(च) सुधा चै (भयै) व शर्कराभासमृत्तिका (द्भिश्च ) ॥ ३॥ 'चलद्रव्यमिति प्रोक्तमन्येषां च (चा) चलं विदुः । चित्राङ्गमर्ध चित्राङ्गमाभासाङ्गं त्रिधाच्यते ॥ ४ ॥ सर्वाङ्गं द्रव्य (दृश्य) मानं पवित्रमेवं प्रकथ्यते । अर्धाङ्गद्रव्य (दृश्य)मानं च तदर्धचित्रमिति स्मृतम् ॥ ५ ॥ अर्धदर्शनं (दृश्य) मानमाभासमिति कथ्यते ।
प्राभासं पथावर्णेन पट्टविस्येव (भित्यैौ वा ) कल्पयेत् ॥ ६ ॥ चित्रं यथोत्तमं प्रोक्तमर्धचित्रं तु मध्यमम् । प्रभासमधमं प्रोक्तं कुर्यादेवं तु सर्वदा ॥ ७ ॥
उत्तमं सर्वसिद्धिः (द्भि) स्यान्मध्यमं भोगमोचकम् । प्रथमं भोगसिद्धिः (द्धि) स्थादीश्वरेणैव कीर्तितम् ॥ ८ ॥ स्थावरं जङ्गमं चैव विविधं बेरमुच्यते । जङ्गमं चेोत्सवं भवेत्सर्व(र्व) स्थावरमिष्यते ॥ ६॥
उत्तम लोहर्ज बिम्बं पीठाभासं तु चात्स ( स ) मम् । स्थानकं चासना (नं) शवनं वैशाखं वैष्णवं तथा ।। १० ।।
मृत्तादिसर्ववेरायां द्रव्यमुक्तं सनातनम् ।
तत्तद्रव्यैस्तु बिम्बानां भिन्नपीठं प्रकल्पयेत् ॥ ११ ॥
4
8
12
16
20