________________
५०
304
भूषवसाच्यम् ब्रह्माविष्णुमहेश्यशकसकलैः दिक्पालकैः किन्नरैः
गन्धर्वैरपि सर्वदेवनिकरैः दुर्गायचीगौरीमिः । चामुण्डादि(देः) सरस्वतीगणपतेः पाण्मातुरस्यापि वत्
संख्यातं सकलं विभूषणगणा[नि] नित्यादिनैमित्तिकैः ॥२४॥ राजाधिराजैरपि राजसः वणश्च तस्तै (त्रिमिोरपि देवदेव्याः ।
308 विहङ्गमैः(माना) परमेवमुक्तम्
कृतं श्रियेत्यन्यदलदिम(मी)हेतुः ॥२५॥
इति मानसारे वास्तुशास्त्रे भूषणलक्षणविधानं नाम पञ्चाशदण्यायः॥