SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ५० 304 भूषवसाच्यम् ब्रह्माविष्णुमहेश्यशकसकलैः दिक्पालकैः किन्नरैः गन्धर्वैरपि सर्वदेवनिकरैः दुर्गायचीगौरीमिः । चामुण्डादि(देः) सरस्वतीगणपतेः पाण्मातुरस्यापि वत् संख्यातं सकलं विभूषणगणा[नि] नित्यादिनैमित्तिकैः ॥२४॥ राजाधिराजैरपि राजसः वणश्च तस्तै (त्रिमिोरपि देवदेव्याः । 308 विहङ्गमैः(माना) परमेवमुक्तम् कृतं श्रियेत्यन्यदलदिम(मी)हेतुः ॥२५॥ इति मानसारे वास्तुशास्त्रे भूषणलक्षणविधानं नाम पञ्चाशदण्यायः॥
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy