________________
३३२
मानसारे
एकांश पातुकं चैव वेदांशं पादतुङ्गकम् ।
एकांशं पट्टिकोत्सेधं द्विभागं चोर्ध्वचूलिका ॥ १३८ ॥
शेषं तु पूर्ववत्कुर्यात्सर्वालङ्कारसंयुतम् ।
तदेव मुखभद्रं स्यात्तत्समार्ध त्रिपादकम् ॥ १३६ ॥
पूर्व च द्वित्रिपादं स्यान्मत्तवारणसंयुतम् ।
नीविवारे चतुर्भागमेकेनावृवलिन्द्र ( वालिन्द ) कम् ॥ १४० ॥ परितस्तु लुपायुक्तं खण्डहर्म्यादिमण्डितम् । तदेव चोर्ध्वकूटं वा पञ्चाशाधिकोदयम् ॥ १४१ ॥ द्विभागेन शिखातुङ्गं त्रिभागं शिखरोदयम् । चतुर्दिक्षु चतुर्नासि सर्वालङ्कारसंयुतम् ॥ १४२ ॥ चतुर्दि सभद्रं वा चैकद्वयंशेन निम्नकम् । itsari त्रिभागेकं चतुर्भागत्रिभागिकम् ॥ २४३ ॥ पश्वभाग त्रिभागं वा भद्रविस्तारमेव च । सर्वालङ्कारसंयुक्तं शेषं प्रागुक्तवन्नयेत् ॥ १४४ ॥ एवं तु शुकनीडं स्यादथवा तत्पुरोक्तवत् । देवभूसुरभूपानां वैश्यशूद्रस्य योग्यकम् ॥ २४५ ॥ पादनूपुर किरीटम (मुद्रि) का
कुण्डलं च वक्षायं च मेखलम् (ला) । हारकङ्कवशिरोविभूषयम्
विलयकर्णभूषणम् ।। २४६ ।।
केयूरताटङ्कविशेषकं च
कर्या () च चूडामणिबालपट्टम् ।
नच्चत्रमालाम(ला)पि चार्धहारम्
सुवर्णसूत्रं परितः स्तनाभ्याम् ॥ २४७ ॥
रत्नमालिक दुकूलवी (ची) रयुक्
स्वर्णकभ्यु कहिरण्यमालिका ।
लम्वहारमपि चूलिकादिभिः
पूरिमादिमपि केशकूटकम् ॥ २४८ ॥
[चध्यायः
276
280
284
288
292
296
800