________________
भूमिका अपि च सन्त्यत्र कारणान्तराणि मानसारस्य पञ्चमशताब्दीयत्वसम्भावनायाम् । तत्रेदमन्यतमम् मानसारे गुणविशमिति पदं सप्तविंशार्थ प्रयुक्तम्, प्रतोऽत्र गुप्त-शब्दः सप्तसंख्यावाचक एवंति । तत्र गुप्तवंशे सनैव भूपाः प्रधाना प्रासन, प्रतः स्कन्दगुप्तपर्यन्तसप्तभूपान्तं गुप्तसाम्राज्यमिति । अयमभिप्रायो मानसारप्रणयनकाले सप्त गुप्तनृपा एवं सुप्रसिद्धा प्रभूवन यद् गुप्त इति पदं सप्तपर्यायवयैव परिणतमिति । ___ खिष्टप्रथमशताब्दीयेन विट्रवियासनाम्ना ग्रन्थेन सह मानसारस्य विलक्षणं सादृश्यमत्र स्मार्यम् । सारश्यस्यास्य द्वावों सम्भाव्यते, रोमकसिद्धान्तवद् भारतीयमानसारमपि विद्रुवियासमूलकम् प्रथवा मानसारमेवावलम्ब्य विटुर्वियासग्रन्थः प्रणीत इति । किं चैतावुभावपि कस्माचित्तृतीयस्मादनिर्दिष्टाद् अन्यात् परम्परागतादानायवचनात् संप्रदायाद्वा विनिर्गतावित्येतदपि सम्भावयितुं शक्यते ।
कदा केन मानसारं विरचित केन प्रन्थेन सहास्य कीदृशः सम्बन्धोऽस्तीत्याद्यनुसन्धित्सा न तावत् फलवती भविष्यति यावद् प्रन्धकृतोऽनन्यत्वं न निर्धार्यते । मानसारः क आसीत् । किमेष कश्चिदृषिः शिल्पी नरपतिर्वा । केऽस्य पूर्वपुरुषाः कश्चास्य मातामहवंशः । कस्मिन् देशे काले चासौ प्रादुर्भूतः । आहोविन्मानसार इति प्रन्थस्यैव संज्ञा न तु व्यक्तिविशेषस्य । पक्षऽस्मिन् किमुपज्ञमस्य रचयितृत्वम्, कथं वा प्रन्थकारपरिचय: सर्वथैव विलुप्तः । मीमांसास्थानं खल्वेतद्वर्ततेऽधुना विशेषज्ञानाम् ।।
इत्यावेदयति श्रीप्रसन्नकुमाराचार्यः।
(१४)