________________
भूषणलक्षणम् देवानां भूपतीनां च भूषणानां तु लक्षणम् । क्रमात्तद्विधिना सम्यक् संक्षेपाद्वक्ष्यतेऽधुना ॥१॥ पत्रकल्पं चित्रकल्पं रत्नकल्पं च मिश्रितम् । एषां च(तच)दुर्विधं प्रोकं कुर्यादाभरणं बुधः॥२॥ देवानामपि सर्वेषां कल्पैः(ल्प) सर्व तु योग्यकम् । पत्रकल्प विना सर्व सार्वभौमस्य योग्यकम् ॥३॥ रमं मित्रं च योग्यं स्यादधिराजनरेन्द्रयोः । अन्येषां भूपतीनां च मिश्रकल्पं च योग्यकम् ॥ ४॥ पत्रवधोर(शोभिर)लत्य पत्रकल्पमिति स्मृतम् । पुष्पवलो चथीभिच) चित्रैश्च सर्बरत्नरलङ्कृतम् ॥ ५॥ एतत्तु चित्रकल्पं तु नाटकाभिरखतम् । पुष्परनरलाडूत्य भूषणं रत्नकल्पकम् ॥६॥ पत्ररनैश्च संभूष्य मिश्रकल्पमिति स्मृतम् । हारोपप्रीवकेयूरकटकैश्च सुपूरिमम् ॥७॥ बाहुवलयदाम(म) च स्कन्धो(न्ध)मालावलम्बनम् । प्रकोष्ठे वलयं चैव मणिबन्धकलापकम् ॥८॥ रमाइलीयकैश्चैव विना मध्याङ्गुलीयकम् । मध्ये चोदरवन्धं स्यात्तस्योर्चे स्तनसूत्रकम् ॥६॥ यहसूत्रादिपाबँक सूत्र स्यात्तु स्तनावृतम् । पुरसूत्रलम्बनं पूर्वे यज्ञसूत्र तु बन्धनम् ॥१०॥ कटिसूत्रावसानं स्यात्सुरसूत्रमिति स्मृतम् । वजयले च हारं स्यादुपपोवहृदयान्तकम् ॥ ११ ॥