________________
४९]
मौलिलतबम्
वीर्य च विजयं चापि कीर्ति लक्ष्मीं च निर्दिशेत् । पायसाद्यन्नसंस्पर्शे चान्नवृद्धिः सदा भवेत् ॥ १०७ ॥ धान्यराशिं (शेः) करेणैव स्पर्शद्रव्या ( र्शश्चेत् ) सुभिक्षकम् । स्वर्णादिलोहरनं च प्रजानां श्रीकरं भवेत् ॥ १०८ ॥ खड्गाद्यस्त्रं स्पृशेद्वापि शौर्य तस्य विनिर्दिशेत् । दुद्रव्यस्पर्शनान्वस्य राज्यस्य स्यात्त्वमङ्गलम् ॥ १०६ ॥ द्रव्यादीनां [च] तत्सर्वं (र्वेषां ) रौप्यादिस्पर्शने (नं) भवेत् । प्राप्तं च मङ्गलं चैव वीरं च विजयं तथा ॥ ११० ॥ एते चतुर्विधाः प्रोक्ता चाभिषेका यथेोक्तवत् ॥ १११ ॥ उक्ताः सर्वाभिषेकाः सकलनृपतिभिः (तीनां ) काम्यनित्याख्यकं च । अन्यैनैमित्तिकाद्यैरपि च यदुचितं तत्तदेवाभिषेकः ।
३२१
220
40
224
228
इत्थं वेदैः पुराणैः सकलमुनिवरैर्मोन सारादिमुख्यैः
विद्वद्भिद्व: शिल्प(ल्प) शास्त्रैर (स्त्रेष्वपि च यदुदितं शास्त्रतन्त्रं प्रकुर्यात् ।। ११२ ।।
इति मानसारे वास्तुशास्त्र अ (माल्य) भिदे कलक्षगविधानं नाम एकोनपञ्चाशदध्यायः ॥