________________
विध्यायः
136
140
144
मानसारे त्रिचतुष्पञ्चवलयं च तारे(चान्तरे) वेत्रपयुक । उक्तबच्चापदेशे तु कुड्मला(लं) स्यान्न दामकम् ॥१८॥ शेषं श्रागुक्तवत्प्रोक्तं करण्डमकुटान्त्रित(ण्डं च शिरस्त्रक)म् । शिरोनाहत्रिमागैकं धम्मिल्लापविशास्त्रकम् ॥६६॥ पञ्चत्रिंशेन तन्मूलं तत्र संविस्तृतं भवेत् । कुर्यान्त्रिवलयोपेतं न कुर्यात्तु शिखामणिम् ॥७॥ सर्वरत्नानि विन्यस्य(सेद्) विना च कर्णपूरकम् । शिरलं तु संयुक्तं शेषं तत्पूर्ववद् भवेत् ॥ १॥ खदेवकल(बालक)चूडे तु मूले तु रनबन्धनम् । मूलमप्रसमं तारं मध्ये चोक्तविशाखकम् ॥७२॥ तद्विस्तारत्रिभागैकं तदूर्योदयविस्तृतम् ।। नवरनैश्च संयुक्तं शेषं पूर्ववदाचरेत् ॥७३॥ फालपट्टाभवत्कुर्यात्प?ः सर्वाकृतिस्तथा । पत्ररत्नादिसंयुक्तं पत्रपट्टमिति स्मृतम् ।।७४ ॥ नवरत्नैश्च संयुक्तं कुर्यात्तद्रनपट्टकम् । नानापुष्पैश्च संयुक्तं पुष्पपट्टमिति स्मृतम् ॥ ७५ ॥ सर्वेषां मौलिदेशे तु चाष्टमङ्गलसंयुतम् । श्रीवत्सं मध्यम कुर्यात्तस्याधः पूर्णकुम्भकम् ॥७६ ॥ तत्पार्श्वे चामरं दीपं चोर्वे च छत्रसंयुतम् । दक्षिणे दर्पणं वामे स्वस्तिकं शङ्खमेव च ॥७७॥ एवं तु नृपमध्ये तु गलपट्टोपरि न्यसेत् । सर्वेषां भूपतीनां च महिषीणां च योग्यकम् ॥ ७ ॥ सर्वेषां मकुटानां च सर्वालङ्कारसंयुतम् । सर्वेषां पुष्पमकुटं शिरोनासह(इस)मोदयम् ॥ ७ ॥ त्रिपादं चार्धमेवं वा सर्वपुष्पैरलङ्कतम् । चतुरनं चतुर्दिनु चाथवा वृत्तमेव च ॥८॥ मकुटाकारसंयुक्तं करण्डं वा किरीटकम् । बेम(एवम्) विना तु कुममैमकुटं कुर्यायथाविधि ॥१॥
148
162
166
160